________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२७४ )
६६.
च ॥ ९५द्रमो णिद्वा, द्रांगं शीघ्रं द्रागः पांशुः, द्रंगं नगरं, दूंगा शुल्कशाला ॥ ९६ शृंगशाङ्गदय ॥ ९७ तडेरागः ॥ ९८ पतितमितृपृकृगृल्वादेरंगः, पतंगः शलभेऽर्के वौ, तमंगो हर्म्यनिर्यूहः, परंगः खगवेगयेोः ॥ ९९ सृवृनृभ्यो णित्, सारंगौ मृगचातकौ, वारंगः खगकांडयोः ॥ १०० मनेर्मत्मातौ च ॥ १०९ विडिविलिकुरिमृदिपिशिभ्यः कित्, विडंगो गृहावयवः, पिशंगो वर्णः ॥ १०२ स्फुलिक लिपाभादाधालाशोभ्य इंग, दिंगोऽध्यक्षः, विंगः श्रेष्ठी, शिंगः किशोरः ॥ १०३ भलेरिदुतौ चातः, भुलिंग ऋषिपक्षिणोः ।। १०४ अदेर्णित् ॥ १०५ उच्चिलिंगादयः, दाडिमी ॥ १०६ माङस्तुलेरुंगक् ॥ १०७ कमितमिशमिभ्यो डित्, तुंगो महावर्मा, शुंगाः कंदल्यः ॥ १०८ सर्तेः सुरर् च, गूढाध्वा ॥ १०९ स्थार्तिजनिभ्यो घः ॥ ११० मघाघंघाऽघदीर्घादयः ॥ १११ सर्त्तेरघः, मधुमक्षिका ॥ ११२ कूपूसमिणुभ्यश्चद् दीर्घव, कूचो हस्ती, कूची प्रमदा चित्रभांडं विकारश्च समीच ऋत्विक, समीचं मिथुनयोगः, समीची भूः ॥ ११३ कूर्चचूर्चादयः, श्मश्रु आसनं च, चूर्चः बलवान् ॥ १४ कल्यविमदिमणिकुकणिकुटिकृभ्योऽचः, गणकोच्चतरमत्तपक्षिवर्मकुणपद्रुभेदधान्यावपनानि ॥ १५ ऋकचादयः ॥ १६ पिशेरा चक् ॥१७ मृत्रपिभ्यामिचः, त्रपिचा कुथा ॥ १८ म्रियतेरीचण ।। १९ लषेरुचः कश्च लः, कुचः ॥ २० गुडेरूचट् ॥ २१ सिवेर्डित्,
For Private and Personal Use Only