________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२७५)
सूचः पिशुनः || २२ चिमेडचडचौ, मोचा कंदली, चोचो दुः ॥ २३ कुटिकुलिकल्युदिभ्य इंच, कुटिंचः क्षुद्रकर्कटः, कुलिंचो राशिः उद आघाते सौत्रः, उर्दिचः कोणः परपुष्टश्च ॥ २४ तुदिमदिपद्यदिगुगमिकचिभ्यश्छक्, पच्छः शिला, कच्छः कूर्मपादः कुक्षिश्च ॥। २५ पीपूङो हस्वश्व || २६ गुलुञ्छापलिपिंछैधिच्छादयः, स्तबकरक्षोनगाः ॥ २७ वियो जक्, वीजं ॥२८ पुवः पुन्च ।। २९ कुवः कुब्कुनौ च कुब्जो गुच्छ:, कुंजो हनुः, निकुंजो गहनं ॥ ३० कुटेरजः || ३१ भिषेभिषभिष्णौ च वा, भिषिः सौत्रः, औषधं वैद्यश्च ॥ ३२ मुर्वेर्मुर् च ॥ ३३ बलेवऽन्तश्च वा ॥ ३४ उटजादयः । ३५ कुलेरिजक्, मानं ॥ ३६ कृगोऽजः ॥ ३७ झर्झः ॥ ३८ लुषेष्टः || ३९ नमित निवनिजनिसनो लुक् च ॥ ४० जनिपणिकिजुभ्यो दीर्घश्व, किजू सौत्रः, जूटः मौलिः ॥ ४१ घटाघाटाघटादयः घाटा स्वांगं ॥ ४२ दिव्यविश्रुकुकर्विशकिकं कि कृपिचपिचमिकम्येधिकर्किमर्किक क्खिसृमृवृभ्योऽय, अवटौ कूपप्रपातौ श्रवटश्छत्रं, कवट उच्छिष्टं, कंकटः सन्नाहः, कंकटं सीमा, कर्पटं वासः, चपटो रसः, चमटो घस्मरः, कमटो वामनः, एघटो वल्मीकः, कर्कि मर्कि गत्यर्थी सौत्रौ, कर्कटः कपिलः कुलीरथ, कक्खटः कर्कशः, तरटः पीनः, करौ काककलभौ, भरौ भृत्यकुलालौ, वरटः प्रहारः || ४३ कुलिविलिभ्यां कित् ||४४ कपटकीकटादयः,
,
,
For Private and Personal Use Only