________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२७६ )
"
कीकटः कृपणः ॥ ४५ अनि पृवृललिभ्य आदः, अनाटः शिशुः शराटः शकुनिः, पराट आयुक्तः, वराटः सेवकः ॥ ४६ सृपेः कित्, स्राटः पुरस्सरः, सृपाटोऽल्पः सृपाटी उपानत् कुप्यं अल्पपुस्तकश्च ॥ ४७ किरो लव वा, किराटौ म्लेच्छवणिजौ, किलाटो भक्ष्यं । ४८ कपाटविराटशृंगारपुपुन्नाटादयः, कवाटः, विराटो राजा, श्रृंगाटो विपणिमार्गः ॥ ४९ चिरेरिटो भू च, चिर्मिटी || ५० टिष्टचर्च वा, चिरिण्टी प्रथमवयाः स्त्री ॥ ५१ कुकृपिकं पिकृषिभ्यः कीटः, तिरीट: मुकुटं वेष्टनं च, किरीटं मुकुटं हिरण्यं च कृपीटं हिरण्यं जलं च, कृषीटं जलं ॥ ५२ खंजेररीट:, खंजनः || ५३ कॄदयभ्य उट उडथ, दरुटो बिडाल, वरुटो मेषः, भरुटोsपि ॥ ५४ मकेर्ममुकौ च ॥ ५५ नर्कुटकुर्कुटोत्कुरुटमुरुट पुरुडादयः ॥ ५६ दुरो द्रः कूटश्च दुर्च, दुर्दुरूटो दुर्मुखः ॥५७ बंधेः, वधूटी ॥ ५८ चपेरेट: ।। ५९ ग्रो णित् ॥ ६० कृशकूशाखेरोटः, करोटो भृत्यः शिरः कपालं च, शकोटो बाहुः ॥ ६१कपोटबकोटाक्षोटककटादयः, कपोटौ वर्णकितवौ, बकोटो बकः, कर्कोटो नागः॥ ६२ वनिकणिकाइयुषिभ्यष्ठः काष्ठा दिगवस्था च ।। ६३ पीविशिकुणिपृषिभ्यः कित्, कुंठस्तीक्ष्णः, पृष्टोऽकुशः ॥ ६४ कुषेर्वा ॥ ६५शमेर्लुक् च वा, शंठो नपुंसकं ॥ ६६पष्ठैधिठादयः, पर्वतो वनं च ॥ ६७मृजुगृकम्यमिरमिरपिभ्योऽठः, मरठः प्राणकण्ठयोः, जरठः कठोरः, शरठः शस्त्रं पापं च, कमठाः
For Private and Personal Use Only