________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२७७) मयूरकूर्मवामनाः, रमठो म्लेच्छो देशो देवश्चिलाताना, रपठौ विज्ञद१रौ ॥ ६८ पंचमाइः, षंडो वनं वृषभश्च, पण्डः शण्डः, गंडः पौरुषयुक्तः, मंडोऽअंरश्मिरनंच, वंडोऽल्पशेफो निश्चर्मागशिश्नश्च ॥ ६९ कण्यणिखनिभ्यो णिद्वा, कांडः शरे पर्वणि, कांड पर्वणि भूषणे ।। ७० कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित्, कुडौ घटहले, गुडा सन्नाहः, हुडौ मूर्खमेघौ, कुंडो जारजातोऽपविद्रियश्च, शुंडा सुरा करिकरश्च ।। ७१ अमृत व्यालिडविचमिवामियमिचुरिकुहेरडः, अरडस्तरुः, सस्ती नागपादपो, व्याडा दुःशीलहिंस्रपशुभुजंगाः, यमडो वनस्पतियुग्मं च, चोरडश्चौर, कुहड उन्मत्तः ॥ ७२ विहडकहोडकुरहकेरडक्रोडादयः,विहडौ मुग्धपक्षिणी,कुरडो मार्जारः, कोडोऽक: किरिश्च ॥ ७३ जुकृतृमभृवृभ्योऽण्डः, तरंडौ वायुप्लवी, शरंडौ हिंस्रशस्त्रे, सरंडा भूतव्रातानिलेषीकाः, वरंडः कुड्यं ॥ ७४पूगो गादिः,विकलांगो युवा च पोगंडः ॥ ७५वनस्त च ॥ ७६ पिचंडेरंडखरंडादयः॥ ७७लगेरुडः ॥ ७८ कुशेरंडक, वपुष्मान् ॥ ७९शमिषणिभ्यां ढः, षण्ढः॥ ८०कुणेः कित्, कुण्ढः धूर्तः ॥८१नत्रः सहेःषा च,अषाढा में ॥८२इणुर्विशावेणिपुकवृतृमृपिपणिभ्यो णः, एणः, उर्णा, शाणः परिमाणं, वेण्णा, पर्ण पत्रं शिरश्च, जोः कर्केन्दुविद्रुमाः, दर्णः पर्ण, पण्णं व्यवहारः ॥८३ घृवीहाशुष्युषितृषिकृष्यतिभ्यः कित्, शुष्णो निदाघः कृष्णो विष्णुपेगो वर्णः, ऋणं जलदुर्ग
केरडा चारडचौर, सालहिंसपी
शरंडी कितणाकुरडो माहाकुर
For Private and Personal Use Only