SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७८) भूमिः ॥ ८४ द्रोर्वा, द्रुणा ज्या,द्रोणः पाठाचार्यः, द्रोणी नौः । ८५ स्थाक्षुतोरूच्च, क्षुणं मन्तुः ॥ ८६ भ्रूणतृणगुणकार्णतीक्ष्णलक्षणाभीक्ष्णादयः, कार्णः शिल्पी, श्लक्ष्णमकर्कशे सूक्ष्मे ॥ ८७ तृगृकृपृभृवृश्रुरुरुहिलक्षिविचक्षिचुकि बुकितंग्यंगिमंकिकंकिचरिसमीरेरणः,तरणं गृहं,वरणं सेतुबंधेगे, श्रवणौ कर्णभिक्षुको, रवणो द्रौ खगे भुंगे, करमद्वग्न्यानिलेषु च, बुक्कणौ श्वा वावदूकः ॥ ८८ कृगपपिवृषिभ्यः कित्, गिरणा आचार्यग्रामवारिदाः ।। ८९ धृषिवहेरिचोपान्त्यस्य, धिषणा, विहणः पाठ ऋषिश्च ॥ ९० चिक्कणकुक्कणकृकणकुंकणवणोल्वणोरणलवणवंक्षणादयः, वंक्षण उरुमूलसंधिः ॥ ९१ कृषिवृषिविषिधृषिमृषियुषिद्रहिग्रहेराणक, विषाणं शृंगं करिदंतश्च, युषिः सेचने सौत्रः, द्रहाणो मुखरः ।।९२ पषोणित ॥९३ कल्याणपर्याणादयः ॥ ९४ द्रुहबृहिदक्षिभ्य इणः ।। ९५ ऋद्रुहेः कित्, इरिणं कुंजोषरोषादुर्गेषु, द्रुहिणो ब्रह्मा । ९६ ऋकृवृधृदारिभ्य उणः, करुणं दैन्यं, धरुण आयुक्तो लोकश्च ॥ ९७ क्षः कित्, क्षुणो व्याधिः, क्षाम कुन्मत्तौ ॥ ९८ भिक्षुणी ॥ ९९ गादाभ्यामेष्णक्, गेष्णं साम मुखं च, सुगेष्णा किन्नरी, देष्णो बाहुर्वदान्यश्च ॥ २०० दम्यमितमि. मावापूधूगृहसिवस्यसिवितसिमसीणभ्यस्तः,अंतो धर्मः, तंतः खिन्ना, मातं प्रविष्टमंतश्च, पोतोऽग्नौ नावि बालके, धौताः शठधूमवायवः, जर्तः प्रजनने नृपे, मस्तं मूर्धा, एतोऽनिले For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy