________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२७८) भूमिः ॥ ८४ द्रोर्वा, द्रुणा ज्या,द्रोणः पाठाचार्यः, द्रोणी नौः । ८५ स्थाक्षुतोरूच्च, क्षुणं मन्तुः ॥ ८६ भ्रूणतृणगुणकार्णतीक्ष्णलक्षणाभीक्ष्णादयः, कार्णः शिल्पी, श्लक्ष्णमकर्कशे सूक्ष्मे ॥ ८७ तृगृकृपृभृवृश्रुरुरुहिलक्षिविचक्षिचुकि बुकितंग्यंगिमंकिकंकिचरिसमीरेरणः,तरणं गृहं,वरणं सेतुबंधेगे, श्रवणौ कर्णभिक्षुको, रवणो द्रौ खगे भुंगे, करमद्वग्न्यानिलेषु च, बुक्कणौ श्वा वावदूकः ॥ ८८ कृगपपिवृषिभ्यः कित्, गिरणा आचार्यग्रामवारिदाः ।। ८९ धृषिवहेरिचोपान्त्यस्य, धिषणा, विहणः पाठ ऋषिश्च ॥ ९० चिक्कणकुक्कणकृकणकुंकणवणोल्वणोरणलवणवंक्षणादयः, वंक्षण उरुमूलसंधिः ॥ ९१ कृषिवृषिविषिधृषिमृषियुषिद्रहिग्रहेराणक, विषाणं शृंगं करिदंतश्च, युषिः सेचने सौत्रः, द्रहाणो मुखरः ।।९२ पषोणित ॥९३ कल्याणपर्याणादयः ॥ ९४ द्रुहबृहिदक्षिभ्य इणः ।। ९५ ऋद्रुहेः कित्, इरिणं कुंजोषरोषादुर्गेषु, द्रुहिणो ब्रह्मा । ९६ ऋकृवृधृदारिभ्य उणः, करुणं दैन्यं, धरुण आयुक्तो लोकश्च ॥ ९७ क्षः कित्, क्षुणो व्याधिः, क्षाम कुन्मत्तौ ॥ ९८ भिक्षुणी ॥ ९९ गादाभ्यामेष्णक्, गेष्णं साम मुखं च, सुगेष्णा किन्नरी, देष्णो बाहुर्वदान्यश्च ॥ २०० दम्यमितमि. मावापूधूगृहसिवस्यसिवितसिमसीणभ्यस्तः,अंतो धर्मः, तंतः खिन्ना, मातं प्रविष्टमंतश्च, पोतोऽग्नौ नावि बालके, धौताः शठधूमवायवः, जर्तः प्रजनने नृपे, मस्तं मूर्धा, एतोऽनिले
For Private and Personal Use Only