________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२७९ )
मृगे पांथे । २०१ शीरी भूदूमूघृपाधागचित्यर्त्यजिपुसिमुसिबुसिविसिर मिधुर्विपूर्विभ्यः कित्, रीतं सुवर्णं, पीतं हितं ऋतं सत्यं, अक्तः प्रेते मिते व्यक्ते, बुस्तः प्रहसनं, विस्तं सुवर्णमानं, पूर्तः पुण्यं ॥ २ लूम्रो वा, लोतो बाष्पं लवनं वस्तश्च, मर्त्तः ऋषिः ना ॥ ३ सुसितनितुसेर्दीर्घश्च वा, सुतः सारथिः, सीता हलाध्वा जानकी सस्यं, तुस्ता जटा प्रदीपनं च ॥ ४ पुत्तपित्तनिमित्तोतशुक्ततिक्तलिप्तसूरतमुहूतदयः, सूरतो दांतः ॥ ५गो यङः, चेक्रीयितः ॥ ६ इवर्णादिलुपि, चर्करितं ॥ ७ दृपृभृमृशीयजिखलिवलि पर्बिपच्यमिनमितमिदृशिहर्मिकं किभ्योऽतः, दरत आदरः, परतः काल:, मरता मृत्यूवग्निजंतवः, शयतो मयौ विधौ स्वमे, पचतः पालकेऽर्केऽनौ, रोगे जीवेऽन्तकेऽमतः, नमतौ नटनिर्जरौ, तमतः निर्वेदी धूम आकांक्षी, हर्यतोऽश्वे वरे रश्मौ ॥ ८ पृषि - रंजि सिकिकालावृभ्यः कित् मृगरूप्यवालुकागोत्रकृद्रततिनियमाः॥९कृवृकल्यलिचिलिविलीलिलानाथिभ्य आतक्, किरातः व्रातः संघः, कलातो ब्रह्मा, विलातः शवाच्छादनवस्त्रं, इलातो नगः, नाथात आहारः प्रजापतिश्च ॥ १७ हृश्यारुहिशोणिपलिभ्य इतः श्येतः श्येने मृगे मत्स्ये ॥ ११ नत्र आपेः, नापितः ॥ १२ कुशिपिशिपृषिकुषिकुस्युचिभ्यः कित्, कुशितं कुषितं च पापे, पृषितं वारिबिंदु पापं च कुसितं श्लिष्टं, उचितं स्वभावो योग्यं चिररूढं ।। १३ हृग इतण्,
,
"
For Private and Personal Use Only