________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११२) शित्यविति व्यंजने, दरिद्रितः । ४.२.९६ नश्वातः श्नाव्युक्तजक्षपंचकस्य लुक् शित्यविति, दरिद्रति दरिद्रियात् । ४-३-७६ दरिद्रोऽद्यतन्यां वा लुक् , अदरिद्रीत् अदरिद्रासीत् दरिद्रांचकार, परोक्षया निर्दिष्टत्वात् औवचनाच ददरिद्रौ । ४.-३-७७ अशित्यस्सन्णकच्णकानटि दरिद्रो लुक्, दरिद्यात्। जागृ निद्राक्षये, अजागरीत्। ४--३--७८ व्यंजनाः (लुक्) सश्च दः, अजागः, ईतः परादित्वात्सेतः। ४-३-५२ जागुर्बिणवि वृद्धिः, जजागार जागरांचकार । ४-३-६ जागुः किति गुणः, जागर्यात, कसौ गुणागुणाप्रयोगा इति । चकासृ दीप्तौ। ४-३७२ सो धि वा लुक्, चकाद्धि चकाधि अचकात् । ४-३-७९ सेः लुग्, सद्धा च रुर्वा व्यंजनांतात् , अचकाः अचकात् । शासू अनुशिष्टौ (नियोगः)। ४-४-११८ इसासः शासोऽयंजने किङति, शिष्टः शासति । ४-२-८४ शासस्हनः शाध्यधिजहि हिना, शाधि अशासुः अशिषत् । वच् भाषणे, वचन्ति अवक् अवोचत् ऊचतुः, नान्तौ वचिरिति । मृजौ शुद्धौ। ४-३-४२ मृजोऽस्य वृद्धिः, मार्टि । ४-३-४३ ऋतः स्वरे वा वृद्धिर्मजः, मार्जन्ति मृजन्ति अमार्ट , प्रष्टति द्रमिला: । सस्तु स्वमे । विद ज्ञाने । ४.२-११६ वेत्तेर्नवाऽऽत्मने अन्तो रत्। ३-३-८४ समोगम. च्छिप्रच्छिश्रुविस्वरत्यतिशः कर्मण्यसति धात्मने, संविद्रते संविदते । ४-२-११७ तिवां णवः परस्मै वेत्तेर्वा, वेद वेत्ति । ३-४.५२ पंचभ्या:कृग्वाऽऽम् वेत्ते किच्च,विदांकरोतु वेत्तु
For Private and Personal Use Only