________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११३ )
--
। ३-४-५१ वेत्तेः कित् आम् वा, विदांचकार विवेद, किद्विधानानामः परोक्षात्वं नच ततो द्वित्वादि, अवेद् अविदुः, अविदन्निति, अवेः अवेदिषुः । हन हिंसागत्योः । ४-२-५५ यमिरमिनमिगार्मिहनिमनिवनतितनादेर्घुटि क्ङिति लुक्, हतः मंति । २-३-८२हनः अदुरुपसर्गातरो रादेर्णः, प्रहति । २-३-८३ वमि वा, प्रहमि हन्मि । ४ -३ - १०१ ञिणवि घन् हनः, जघान जन्नतुः, घात्वारणाय । ४-४-२१ हनो वध आशिष्यत्री, वध्यात् । ४ ४-२२ अद्यतन्यां वा त्वात्मने, अवधीत्, न वृद्धिरदन्तत्वात् । वश् कान्तौ (इच्छा), वष्टि । ४-१-८३ वशेरयाङ क्ङिति य्वृत्, उष्टः उवाश ऊशतुः उश्यात्, वशिघसी छांदसावपि । अभुवि । ४-२-९० नास्त्योर्लुक् अतः शित्यविति, स्तः सन्ति । ४- ३-७३ अस्तेः सि सलुक् हस्त्वेति, असि । २ - ३ - ५८ प्रादुरुपसर्गाद्यस्वरेऽस्तेः पः प्रादुष्ष्यात्, तातङः शिश्त्वात् स्तात्, विषंतु, आसीत् आसन् । ४-४-१ अस्तिबुवोर्भूवचावशिति, अभूत् अभूवन् बभूव । पस स्वप्ने । यङलुपू अदादौ, ततो नात्मने, भावकर्मणोः यङ्लुव् छन्दस्येवेत्यपि च । इति परस्मैपदम् ॥
इङ् अध्ययने, अधीते अधीयाते । ४-४-२८ वाद्यतनीक्रियातिपत्त्योर्गीङ्, अध्यगीष्ट अध्यैष्ट । ४--४-२६ गाः परोक्षायां, अधिजगे अध्यगीष्यत । शीङ् स्वमे ।
1
For Private and Personal Use Only