________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११४)
४--३--१०४ शीङ ए: शिति, शेते। ४.-२-११५ शीडो रत् अन्तः, शेरते शेरतां। दीधीङ् दीप्तिदेवनयोः । वेवाङ् वीसमानार्थश्चापि । हुनुङ् अपनयने ( अपलापः)। घूङ् प्राणिगर्भविमोचने। ४--३--१३ सूतेः पंचभ्यां न गुणः, सुवै । पृचै पृजु पिजुङ् संपर्चने,मृजैपि प्रजुङ् अव्यक्ते शब्दे, वणे चापि । वृजैङ् वर्जने । णिजुङ् विशुद्धौ । शिजुङ् अव्यक्त शब्दे । ईडि स्तुती । ४-४-८७ ईशीडः सेध्वेस्वध्वमोः आदिरिट् , इंडिपे, ऐड्व । ईरि गतिकंपनयोः, ईते । ईशि ऐश्वर्ये, ईशिषे । वसि आच्छादने । आशासूङ् इच्छायां, आशासिष्ट, अनूदिदपि । आसि उपवेशने । कसुङ्गतिशासनयोः। णिसुङ् चुंबने, निस्से। चक्षि व्यक्तायां वाचि, चष्टे । ४-४--४ चक्षो वाचि क्शांग्ख्यांगशिति, चक्शौ ख्यासीष्ट, विचक्षणादिरन्यस्य । इत्यात्मनेपदं । ऊर्गुग् अच्छादने । ४-३-६० वोर्णोः व्यंजनादौ विति
औरद्वेः, ऊर्णोति ऊोति । ४-३-६१ न दिस्योः, और्णोत् ।४-१-४ स्वरादेर्द्वितीय एकस्वरोऽशो द्विः। ४-१-५ न बदनं संयोगादि द्विः। ४-१-६ अयि रः, ऊर्णनाव, अन्विति न उणुनाव, निमित्ताभावे नैमित्तिकाभाव इति त्वनित्यः। ४-३-१९ वोर्णोः इड् द्वित् , उणुनविथ उणुनुविथ। ४-३-४६ वोर्तुगः सेटि सिचि वृद्धिः, और्णावीत् और्णवीत् औणुवीत् । ष्टुम् स्तुतौ । स्तौति स्तवीत । २-३-३९ उपसर्गात् सुगसुवसो. स्तुस्तुभोऽट्यप्यद्वित्वे षः, अभ्यष्टौत् पर्यष्टोत् पर्यस्तौद
For Private and Personal Use Only