________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१११) यादपि ई इण इति समेयात् , इकोऽपि। वी प्रजन (प्रथमगर्भग्रहणं)कान्त्यसनखादने च, विव्युः। छु अभिगमे ४-३-५९ उत
और्विति व्यंजनेऽद्वेः धातोः, द्यौति धुवन्ति, डिम्त्वं कित्वेनेव पूर्व उत्तरेणेति तुवि द्युतात् । षु प्रसवेश्वर्ययोः, असौषीत् । तु बृत्तिहिंसापूरणेषु । ४-३-६४ यतुरुस्तोर्बहुलं व्यंजनादौ विति परादिरीत् , आत्मनेपदेऽसंभवाघलुब्, तौति तवीति । यु मिश्रणे, अमिश्रणेऽपि । णु स्तुतौ, अनावीत् । क्ष्णु तेजने । स्नु प्रस्रवणे । ४-४-५२ स्नोः अनात्मने स्ताद्यशित आदिरिद्, स्नविता । टुक्षु रु कु शब्दे, अकौषीत्, कवतिरव्यक्त कुवतिश्चाते। रुढ अश्रुविमोचने । ४-४-८८ रुत्पंचकाच्छिदयः व्यंजनादेः आदिरिद, रोदिति, हिव्यक्तेः रुदिहि । ४-४-८९ दिस्योरीट्रपंचकात्, अरोदीत् अरुदत् । जिध्वप् शये, स्वपिति सुष्वाप । ४-१-८०स्वपेर्यङ्डे च यवृत्, चात् किति, सुषुपतुः । २-३-५७ अवः स्वपः निर्दुःसुवेः षः, नि:पुषुपतुः निःस्वपिति । अन श्वस प्राणने । २--३-८१ द्वित्वेऽप्यन्तेऽप्यनितेःपरेस्तु वा अदुरुपसर्गान्तरोरादे! णः, प्राणिति पर्यणिति पर्यनिति,अश्वासीत् अश्वसीदिति । जक्ष भक्षहसनयोः जक्षिति जक्षितः। ४-२-९४अन्तो नो लुक् व्युक्तजक्षपंचतः शितोऽवितः,जक्षति।४-२-९३व्युक्तजक्षपंचतः शितोऽनः पुस्, अजाः। दरिद्रा दुर्गती, दरिद्राति । ४.२-९७एषामीयजनेऽदः नापुक्तजक्षपंचकस्यातः शित्यविति । ४-२-९८ इद्ररिद्रः
For Private and Personal Use Only