________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११०) चलने । ज्वल दीप्तौ च , दलिवलिस्खलित्रपयोऽपि ॥ धृद घटादिः उक्तार्थेषु, अन्येऽन्येष्वपि । इति भुवादयः।
अथादादिः। अद प्सा भक्षणे, अत्ति । ४.२-८३ हुधुटो हेर्धिः,अद्धिा४-४-९० अदश्चाट,चात् रुत्पचकात् शितोर्दिस्योः,रादि आदत् आदः। ४-४-१७घस्ल सनद्यतनीघनचलि अदः,अघसत्। ४--४--१८ परोक्षायां नवाऽदो घस्ल, जघास आद, असवेविषयता घसेः, तेन घस्ता घस्मर इत्यादावेव सः। ४.२-९१ वा द्विषातोऽनः पुस् शितः, अप्सुः अप्सान् । भा दीप्तौ । या प्रापणे । वा गतिगंधनयोः । ष्णा शौच । श्रा पाके (स्वयंपाके )। द्रा कुत्सितगतौ (पलायनं स्वापश्च)। पा रक्षणे, पायात् अपासीत् । ला आदाने । रा दाने, आदानेऽपि । दाद लवने, अदासीत् । ख्या प्रथने, प्रकथनेऽपि । ३-४-६० शास्त्यसूवक्तिख्यातेरङ् अद्यतन्यां, द्विर्षद्धं सुषद्धमिति पौषादेरसोऽङ् आख्यत् । प्रा पूरणे, प्राणः गोष्पदप्रं चास्य । मा माने, प्रनिमाति, प्रणिमातीत्यपि । इक् स्मरणे। ४-३-१६ इको वा स्वरेऽविति शिति यः, अधियन्ति अधीयन्ति । ४-४-३० एत्यस्ते. वृद्धिहस्तन्याममाङा, आयन् , वचनात् वृद्धिस्तद्धाध्योऽट् च यत्त्वाल्लुकः पश्चात्, तेनैयरुः। ४-४-२३ इणिकोई अद्यतन्यां, अगात् । इण् गतौ ४-३-१५ हिणोरप्विति व्यौ स्वरे, यन्ति अमात् इयाय । २-१--५१ इण: इय स्वरे, इयतुः। ४.३-१०७ आशिषीणः उपसर्गात् किति यि हस्वः, उदियात्, प्रति
For Private and Personal Use Only