________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०९)
वाचि, उवाद ऊदतुः । ३-३-७८ दीप्तिज्ञानयत्नविमत्युपसंभाषो(शान्तिापमंत्रणे वदः कर्तरि आत्मने, वदते विद्वान् स्याद्वादे।३-३-७९ व्यक्तवाचां सहोक्ती, संप्रबदन्ते ग्राम्याः, शुकादीनामपि ।३.३-८० विवादे वा (विमत्या विरुद्धाभिधानं ) विप्रवदन्ते विप्रवदन्ति वा ब्राह्मणाः । वस निवासे, उवास वत्स्यति । वृद्यजादिः ।
(आशुकारिता पतोऽनुस्तिोल, (विदारणं,
. घटिष् चेष्टायां । क्षजुङ् गत्याहानयोः । व्यथिष भयचलनयोः, दुःखेऽपि , विव्यथे । प्रथिष् प्रख्याने (प्रसिद्धिः ) । म्रदिए मर्दने । स्खदिष् खदने (विदारणं)। क्रदु कदु क्लदुङ् वैक्लव्ये, कंदते, पितोऽनुरितोऽपि । क्रपि कृपायां। जित्वरिष् संभ्रमे (आशुकारिता)। प्रसिष् विस्तारे, प्रसवेऽपि । दक्षि हिंसागत्योः। श्रा पाके, श्राति । स्मृ आध्याने ( उत्कण्ठा) । दृ भये । नृ नये । ष्टक स्तक प्रतीपाते। चक तृप्तौ च। अक कुटिलायां गतौ । कखे हसने । अग अकवत् । रंगे शंकायाम् । लगे संगे। हगे हगे सगे पगेष्ठगे स्थगे संवरणे । वट भट परिभाषणे। णट नृत्तौ । गड सेचने । हेड वेष्टने । लड जिह्वोन्मंथने, जिह्वोन्मन्थनयोरपि । फण कण रण गतौ, न फणोऽत्रेति । चण हिंसादानयोश्च । शण श्रण दाने । स्नथ क्रथ क्नथ क्लथ हिंसार्थाः । छद ऊर्जने । मदै हर्षग्लपनयोः । ष्टन स्तन ध्वन शब्दे । स्वन अवतंसने । चन हिंसायां । ज्वर रोगे । चल कंपने । बल मल
For Private and Personal Use Only