________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०८ )
परस्मै, आरमति । ३-३-१०६ वोपात्, अन्तर्भावितण्यर्थे सकर्मकः, परस्मै आत्मने एवेति च, अत्र यमूं रमूं चापि । षहि मर्पणे, पर्यहत पर्यसहत सेहे । १-३-४३ सहिवहेरोच्चावर्णस्य चाड् ढस्तड्डेनु लुक्, विसोढा । इति वृज्ज्वलादिः ॥
यजी देवपूजासंगतिकरणदानेषु । ४-१-७२ यजादिवशवचः सस्वरान्तस्था वृत् पूर्वस्य परोक्षायां, इयाज । ४-१-७९ यजादिवचः किति परस्यापि वृत्, ईजतुः इयजिथ इयष्ठ इज्यात् । व्येगू संवरणे ( आच्छादनं ) । ४-१-७१ ज्याव्येव्यधिव्यचिव्यथेरिः पूर्वस्य विव्याय । ४ २-३व्यस्थव्णवि नात्वं, इत्वासिद्धत्वान्न भ्वादेरिति दीर्घः, विव्यतुः विव्ययिथ । वे तन्तुसंताने । ४-४-१९ वेर्वय् वा परोक्षायां, उपाय । ४-१-७४ वेरयः पूर्वस्य परस्य न वृद्, ववौ । ४-१-७५ अविति वा अयन्तस्य वेर्वृत्, ववतुः ववुः । ४-१-१०२ वृत् सकृत्, ऊवतुः ऊवुः। ४- १७३ न वयो यू वृत्, ऊयतुः उवयिथ । ४-४-१२१ स्वोः व्यख्यंजने लुक, उवथ । ह्वे स्पर्धाशब्दयोः । ४-१-८७ द्वित्वे ( विषये ) हः य्वृत्, जुहाव जुहुवतुः । ३-४-६२ हालिप्सिचः अद्यतन्यामङ्क, आह्वत् । ३-४-६३ वाऽऽत्मनेऽङ् ह्वादेः, आहत आह्वास्त । टुवपी बजितन्तुसंताने, उवाप ऊपतुः । वही प्रापणे, उवाह । वोश्व गतिवृद्धयोः । ४१-९० वा परोक्षायङि श्वेर्वृत्, शुशाव शिश्वाय शूयात् अश्वत् अशिश्वियत् अश्वयीत् । वद व्यक्तायां
1
For Private and Personal Use Only