________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०७) २-३-९९ ऋर ललं कृपोऽकृपीटादिषु, कल्पते चक्लुपे, ऋकागपदिष्टं लकारस्यापीति ऋतोऽदित्यनेन लतोऽत् । ३-०३--४६कृपः श्वस्तन्यां वाऽऽत्मने कर्त्तरि, कल्पितासे कल्प्तासि अक्लपत् अकल्पिष्ट इति वृदुतादिः
ज्वल दीप्तौ,अज्वालीत्। कुच संपर्चन कौटिल्यप्रतिष्टंभ(रोधन)विलेखनेषु । पत्लु गतौ। ४-३-१०३ श्वयत्यसूवचपतःश्वास्थवोचपतं अङि, अपप्तत् । क्वथे निष्पाके। मथे विलोडने। पद्ल विशरणगत्यवसादनेषु (खेदे)। २-३-४४ सदोऽप्रतेः परोक्षायां त्वादेः षः, निषीदति निषसाद ।५-२-१ श्रुसवस्भ्यः परोक्षा वा भूते, क्वसुरेव ह्यस्तनी चेति च, न हस्तन्या बाधो बहुत्वात् , वावचनात त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः। शद्ल शातने। ३-३-४१ शदेः शिति कर्तर्यात्मनेपदं, शीयते अशदत् । बुध अवगमने, अनिडपि । दुवम् उद्दिरणे, वेमतुः ववमतुः। भ्रए चलने, भ्रम्यति, शमेति श्ये दीर्घ इति, भ्रमति । क्षर संचलने । चल कंपने । जल पात्ये (जडत्वं)। जलण अपवारणे । लोकात् टल
खल वैक्लव्ये । ष्ठल स्थाने, स्थलपि । हल विलेखने । णल गंधे। बल प्राणनधान्यावरोध (कुशूलं)योः, घटादिरपि । पुल महत्त्वे, तुदादिरपि। कुल बन्धुसंतानयोः। पल फल शल गतौ। हुल हिंसासंवरणयोश्च । कुश आह्वानरोदनयोः । कस गतौ । रुह जन्मनि, पीजजन्मन्यपि, अरुक्षत् । रमि क्रीडायां। ३.३-१०५ व्यापरे रमः
-
-
For Private and Personal Use Only