________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०६)
स्पशीरपि। लषी कान्तौ (इच्छा), लष्यति लपति । चपी भक्षणे । छषी हिंसायां । त्विषी दीप्ती, अवादाननिरसनयोश्चापि । असी अषी गत्यादानयोश्च । दामृग् दाने। माहग् मान । गुहौग संवरणे। ४.२-४२ गोहः स्वरे उपान्त्यस्योत्, निगृहति । ४-३-७५ स्वरेऽतः सक्संबंधिनो लुक्, अघुक्षातां अघुक्षत। ४-३ ७४ दुहदिहलिहगुहो दंत्यात्मने वा सकः लुक्, अगुह्वहि अघुक्षावहि । गृहिता गूढा । म्लक्षी भक्षणे, भक्षीरपि । इत्युभयपदं ॥
द्युति दीप्तौ । ३-३-४४ युद्भ्योऽद्यतन्यां वाऽऽत्मने, अद्युतत् अयोतिष्ट। ४-१-४१ धुतेरिः पूर्वस्य, दिद्युते । रुचि अभिप्रीत्यां च । घुटि परिवर्तने । रुटि लुटि लुठि प्रतिघाते, आद्यो दीप्तावपि । श्विताङ् वर्णे । जिमिदाङ् स्नेहने, अमिदत् अमेदिष्ट । जिविदा निष्विदाङ् मोचने च, अनिटी, आद्यो डान्तोऽपि च। शुभि दीप्तौ । क्षुभि संचलने । णभि तुभि हिंसायां, नभिरपि । संभूर विश्वासे, संहूपि । भ्रंशू संसूङ् अवस्रंसने । ध्वंसूङ गतौ च । वृतूङ् वर्तने । ३-३४५ वृद्भयः स्यसनोः वा कर्तर्यात्मनेपदं । ४-४-५५ न वृभ्यः परस्मै स्ताद्यशित इट्, स्यसनोरिति, वत्स्यति वर्तिष्यते । स्यंदौङ् प्रस्रवणे । २.३-५० निरभ्यनोश्च स्यंदस्याप्राणिनि कर्त्तरि षः,चापरिनिवेः,विधेमिश्रेप्राणिविकल्पः, विष्यंदेते विस्यन्देते वा मत्स्योदके। वृधूङ् वृद्धौ । शृधृ शब्दकुत्सायां (वायुशब्दे )। कृपौङ् सामर्थे ।
For Private and Personal Use Only