SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०५) ३-३-८५ वेः कृगः शब्दे ( कर्मणि ) चानाशे, चादसति, विकुर्वतेऽश्वाः। ३-३-७७ अधेः प्रसहने (पराभवः) तं हाधिचक्रे । हिक्की अव्यक्ते शब्दे | अञ्चूग् गतौ च, अङपि । डुयावृग् याच्ञायाम्, द्विदपि । डुपचष् पाके । राजग् दुआजी दीप्तौ, यजसृजेति पत्वमस्य राजेः साहचर्यात्, एत्वद्वित्वाभावविकल्पस्तु तस्येति प्राक्पाठः, आत्मनेपदानित्यत्वाय च, तेन लभसेवोः परस्मायपि । भजी सेवायां । रंजी रागे । ४-२-५० अकद्विनोश्च रञ्जेन लुक्, चाच्छवि, रजति । ३-४-७४ कुषिरंजेर्व्याप्ये वा परस्मै चकर्त्तरि, चात् श्यः, रज्यति वस्त्रं स्वयं, अरांक्षीत्, न शाने, रजमानानि नित्यान्तादेशाय इयः । रेदृग् परिभाषणयाचनयोः । वेणुग् गतिज्ञानचितानिशामनवादित्रग्रहणेषु । चतेग् याचने । प्रोथुग् पर्याप्तौ । मिथुग् मेधाहिंसयोः । मेथूग संगमे च । चदे‍ याचने । ओबुन्दृग् निशामने, अबुन्दीत् अबुदत्, बुधृग् ऊधेदृग् चापि । णिदृ णेदृग् कुत्सासंनिकर्षयोः । मिह मेहग् मेधाहिंसयोः । मेधृग् संगमे च। शृधू मृधृग् उन्दे । बुधृग् बोधने, अनृदिदपि । । खनूग् अवदारणे, चख्ने खन्यात्, खायादपि । दानी अवखंडने, दीदांसते । शानी तेजने । शपी आक्रोशे । चायृग् पूजानिशामनयोः । व्ययी गतौ । अली भूषणपर्याप्तिवारणेषु । धावूग् गतिशुद्धयोः । चीवृग् ऋषीवत्, अनृदिदपि । दाशुगू दाने । ऋषी आदानसंवरणयोः । भेषूग् भये । श्रेषृग् चलने च । पषी बाधनस्पर्शनयोः (ग्रन्थनम् ) For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy