________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०४)
वाऽऽत्मने, अकर्मकादिति । ४-३-१०६ उपसर्गादूहो ह्रस्वः किति ये, पर्युद्यात, ऊ ऊहेति समौह्यत । गाहौङ् विलोडने । ग्लहौङ् ग्रहणे,ग्रहोऊपि । बहु महङ् वृद्धौ । दक्षि शैघ्रये च । धुक्षि धिक्षि संदीपनजीवनक्लेशनेषु । वृक्षि वरणे । शिक्षि विद्योपादाने, जिज्ञासायामात्मने परस्मायन्यथेति । भिक्ष याञ्चायां, अलाभे लाभेऽपिच । दीक्षि मौंडयेज्योपनयननियमत्रतादेशेषु । ईक्षि । दर्शने । इत्यात् श्रिग् सेवायां, अशिश्रियत् शिश्रिये । णीग् प्रापणे । हम् हरणे, सकर्मकश्चौर्यार्थे । भृग् भरणे। धृग् धरणे, अविध्वंसने मा भूद् धरतीति धृडुक्तः, धारयत्यपि । डुकृग् करणे, सिचो लुग्विकल्पाभावाय न तनादौ, पाठाच्छव् च । ३-४.८३ कृगतनादेरुः शिति, करोति । ४-२-८९ अतः शित्युत् कृगोऽविति,कुरुते, विधानान गुण उपान्त्यस्य, उकारनिमित्तोऽकारस्ततस्तल्लोपे 'स्यादुः अडश्च न स्यात्, शित्युरिति व्यवहितेऽपि शिति । २-१-६६ कुरुच्छुरःन दीर्घः।४-२-८८ कृगो यि च परस्योतो लुक्, चाद् वम्यविति, कुर्वः कुर्यात् । ३-३-७६ गंधना (दोषोदूघाटनं)ऽवक्षेपसेवासाहंस (उत्साह) प्रतियत्न (गुणाधान ) प्रकथनोपयोगे (धर्मादौ विनियोगः) कृग आत्मनेपदं, उत्कुरुते । ४-४-९१ संपरेः कृगः स्सट । ४-४-९२ उपात् भूषासमवायप्रतियत्नविकारवाक्याध्याहारे । २-३-४८ असोङसिवुसहस्सटां परिनिवेः षः । २-३-४९ स्तुस्वाश्चाटि नवा चादसोङित्यादेः, पर्यस्करोत् पर्यष्करोत्
For Private and Personal Use Only