________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०३) शब्दोंदनयोः, दुर्गन्धेऽपि । मायैङ् विधूनने । स्फायैङ् ओप्यायैङ् वृद्धी । ४-१-९१ प्यायः पीः परोक्षायडोः, पिप्ये । ३-४-६७ दीपजनबुधिपूरितायिप्यायो वा ते जिच् तलुक् च, अप्याथि अप्यायिष्ट। तायु-संतानपालनयोः (प्रबन्धे) । वलि वल्लि संवरणे। शलि चलने च । मलि मल्लि धारणे । भलि भल्लि परिभापणहिंसादानेषु । कलि शब्दसंख्यानयोः, कल्लि अशब्दे शब्दे अव्यक्तेऽपिच। तेवृ देव देवने । षे सेव केवृ खेथ गे ग्ले प्लेव म्लेवृङ् सेवने । २-३.४६ परिनिवः सेवः द्वित्वेष्ट्यपि षः, निषिषेवे। रेव पवि गतौ, रेव प्लुनगतावपि । काश दीप्तौ । क्लेशि विवाधने । भाषि च व्यक्तायां वाचि । ईषि गतिहिंसादर्शनेषु, इपिरपि। गेषङ् अन्विच्छायां। येष प्रयत्ने । जेष ष एप हेर्पङ गतौ । रेष हेपृङ् अव्यक्ते शब्द। पर्षि स्नेहने। घुषुङ् कान्तीकरणे । संसू प्रमादे (अवलेपः) भान्तोऽपि। कासृङ् शब्दकुत्सायां (रोगः) कासांचके । भासि टुभ्रासि टुभ्लासृङ्दीप्तौ, भ्रसे बभ्रासे भ्लास्यते भ्लासते । रासृ णासृङ् शब्दे । णसि कौटिल्ये । भ्यास मये, भेषङपि। आशसुङ् इच्छायां। असू ग्लसूङ् अदने । घसू करणे, घसुङपि । ईहि चेष्टायां । अहु प्लिहि गतौ । गर्हि गल्हि कुत्सने । वर्हि वल्हि प्राधान्ये । बर्हि बल्हि परिभाषणहिंसाऽऽच्छादनेषु, दानेऽपि । वह जेह वाहृङ् प्रयत्न । द्राहृङ् निक्षेपे, निद्राक्षेपेऽपि । ऊहि तर्के ( उत्प्रेक्षा)।३-३-२५ उपसर्गादस्योहो
For Private and Personal Use Only