________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०२)
गतावपि । मेप रेपृ लेपृङ् गतौ । रेपृङ् शब्देऽपि, नेपङपि । त्रपौषि लज्जायां, त्रेपे । गुपि गोपनकुत्सनयोः, जुगुप्सते, अन्यत्र गोपते। अबु रबुङ् शब्दे । लबुङ् अवयंसने च। कबृङ् वर्णे, काव्ये वान्तः । क्लीबृङ् अधाष्टये । क्षीबृङ् मदे । गीभू चीभ शल्भि कत्थने । वल्भि भोजने । गल्भि धाष्टर्थे । रेभृ अभु रभु लभुङ् शब्दे ।ष्टभु स्कभु ष्टुभुङ् स्तंभे, तस्तम्भे, टपरः षोऽपि । जभु जभै जुभुङ् गात्रविनामे । रभि राभस्ये (कार्योपक्रमः) । डुलभिष् प्राप्तौ। भामि क्रोधे । क्षमौषि सहने, चक्षमिषे चक्षसे । कमृङ् कांती(अभिलापे । ३-४-२ कर्मणिङ्, कामयते । ४-१-२ आद्योंऽश एकस्वरः, परोक्षाङे द्विः, णिश्रीत्यादिना ङः। ४.२-३५ उपान्त्यस्यासमानलोपिशास्वृदितो . णौ हस्वः, आशासोऽपि, स्थानिवद्भागवद्भावैकशेषद्वन्द्वकत्वदीर्घत्वान्यानत्यानीत्यसमानेति । ४-१-६३ असमानलोपे सन्वल्लघुनि डे णौ इः। ४-१-६४ लघोर्दीर्घोऽस्वरादेः असमानलोपे डे णौ पूर्वस्य । अचीकमत अचकमत चकमे। ४-३-८३ णेरनिटि अशिति लुक्। ४-३-८५ आमन्ताल्वाय्येत्नावर णेः, कामयांचक्रे कामयिषीष्ट कामयिता । अयि वयि पयि मयि नीय चयि रयि गतौ। २-३-१०० उपसर्गस्यायौ रो लः, पलायते । ३-४-४७ दयायास्कासः परोक्षाया आम् तदन्तं कुम्वस्ति चानु, अयांचक्रे । तयि णयि रक्षणे च । दयि दानगतिहिंसादहनेषु च । ऊयैङ तंतुसताने, ऊयते । पूयैङ दुगंधिविशरणयोः। क्नूयैङ्
For Private and Personal Use Only