________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७) सन्धिः ,अहो अत्र,स्वरादौ नु मिथोऽत्र । १-२-३८ सौ नवेतौ ओदन्तोऽसन्धिः, विष्णो इति विष्णविति । १-२-३९ ॐ चोब्, उँ इति विति उ इति । १-२-४० अञ्वर्गात्स्वरे वोऽसन् उओवा, किम्युक्तं किमु उक्तं, वास्ते, नित्यत्वात् प्राग्वत्वमसत्त्वाद् द्वित्वं च, ननिर्दिष्टस्यानित्यत्वात् तद्व्वस्य । १-२-४१ अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः वा, दधिं मधु, अग्नी इत्यादौ न, अन्तो विरामः। १-३-५२ न सन्धिः विरामे, दधि अत्र । वाक्यादन्यत्र नित्यः सन्धिः । इत्यसन्धिः ३।।
१-३-६० तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवौं, तच शेते, यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते इति न तृतीयः,परं यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते इति स्यात्, प्राकृते प्राक्स्थितेऽल्पनिमित्ते चान्तरङ्गे प्रत्ययिक बहिःस्थितं बहुनिमित्तं च बहिरंगमसिद्धं तेन न कः, तच्चरति राज्ञः पेष्टा तडीनम् इट्टे । १-३-६१ सस्य शषौ अवर्गष्टवर्गाभ्यां योगे, वृश्चति 'नाम्यन्तःस्थे' त्यादिना न षत्वमसिद्धत्वात्, धनुष्षु बम्भण्षि। १-३-६२ न शात् तवर्गस्य चवर्गः, अश्नुते। १-३-६३ पदान्तादृवर्गादनाम्नगरीनवतेः सतवर्गयोः न पटवर्गों,षण्ण नयाः, अनुनासिकादनु द्वित्वं, षण्णाम् । १-३-६४ षि तवर्गस्य पदान्ते न टवर्गः, तीर्थकृत्षोडशः।२-१-७६धुटस्तृतीयः पदान्ते। १.१.२० तदन्तं पदम् स्याद्यन्तं त्याद्यन्तं च, अन्तग्रहणात् संशोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणं, न तदन्तस्य ।
For Private and Personal Use Only