________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वार्थे वाक्यस्यान्त्यः स्वरो वा प्लुतः,अग्निश्विद्भाया३त् भायाद्वा । ७-४-९४ प्रतिश्रवणनिगृह्यानुयोगे वान्त्यः स्वरः, गां मे देहि, ददामि ३ ददामि वा । ७-४.९५ विचारे पूर्वस्य अन्त्यः प्लु. तोवा, अहिर्नु ३ अहिर्नु वा रज्जुर्नु७-४-९६ओमः प्रारम्भे स्वरो वा प्लुतः, ओ३म् ओम्बा ऋषभमृषभगामिनं प्रणमत । ७-४-९७ हेः प्रश्नाख्याने वान्त्यः प्लुतः, अकार्षीः कटं ?, अकार्ष हि ३ हि वा। ७-४-९८ प्रश्ने च प्रतिपदं प्लुतः चादुत्तरे वा, अगमः ३ ग्रामाश्न् अगमः ग्रामान् ? वा, अगम३म् ग्रामा३न् अगमम् ग्रामान् वा । ७४.९९ दूरादामन्त्र्यस्य गुरुवैकोऽनन्त्योऽपि लनृत् वा प्लुतः, भो देवदत्त३ देवदत्त सक्तून् पिब देवद३ त्त देवदत्त वा।७-४-१८० हैहेष्वेषामेव स्वरः प्लुतः दूरादामन्त्र्ये, हे३ मैत्र आगच्छ, आगच्छ है३ मित्र ॥७-४-१०१ अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वाऽन्त्यः स्वरः प्लुतः, अभिवादये मैत्रोऽहं, भो आयुष्मानोध भो ३: भो वा। १-२.३३ इ ३ वा स्वरेऽसन्धिः , लुनीहि ३ इति लुनीहीति वा । १-२-३४ ईदूदेद द्विवचनं, मुनी इत्याह, प्रकृतिवदनुकरणं, पचेते इति, अनी ३ इतीति, तनिमित्तकसन्धिनिषेधात् तवे आसाते । दम्पतीवेति । १-२-३५ अदोमुमी, अमुमुईचा अमी अत्र । १-२-३६ चादिः स्वरोऽनाङ् केवलः,आएवं नु मन्यसे ई ईदृशः संसारः। आङीषदर्थेभिव्यक्ती क्रियायोगेऽवधावपि । आ वाक्ये स्मरणेच स्यादाः संतापप्रकोपयोः॥१॥१-२-३७ ओदन्तः चादिर
For Private and Personal Use Only