________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(6)
१-१-२१ नाम सिदय्व्यञ्जने पदं, वाग्भिः कस्यादिः कादिरिति विसर्गानुस्वारयोर्व्यञ्जनत्वे । २-१-८९ पदस्य संयोगान्तलुगिति खो लुकि घुट्त्वे च गः सुदुग्भ्यां । १-३-१ तृतीयस्य पञ्चमे पदान्ते वाऽनुनासिकः, तन्नयनं, परे दोऽसच्चान्न नलोपः, अनुनासिके व्यञ्जनस्य न च ह्रस्वादिति द्विः त्व इति । मण्डूकप्लुत्याऽसत्त्वात् ककुम्मण्डलमित्यत्र नानुस्वारः । १-३-२ प्रत्यये च पदान्ते पञ्चमे तृतीयस्यानुनासिकः, चिन्मयं, चादत्र वाऽनुवृत्तिर्न, अपेक्षातोऽधिकार इति त्वनित्यः। १-३-६५ लिलो पदान्ते तवर्गस्य, तल्लुनाति भवांल्लिखति, नकारस्यानुनासिकलत्वार्थं लाविति तेन 'वाऽष्टन आ' इत्यत्र न सानुनासिक आः, वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते इति तल्लृकारः । १-३-४४ उदः स्थास्तम्भः सल्लुक् उत्थाता, उत् स्थानीमति तूर्ध्वार्थ उत् । १-३-३ ततो हश्चतुर्थः तृतीयात् पूर्वसवर्णो वा पदान्ते, तद्धितं तद् हितं । १-३-१४ तौ मुमो व्यञ्जने स्वौ पदान्तेऽनुस्वारानुनासिकौ, त्वं करोषि त्वङ् करोषि संभवे व्यभिचारे च विशेषणमर्थवदिति मोरपदान्ते चंक्रम्यते चक्रम्यते, त्वन्तरसीत्यादौ 'नोऽप्रशान' इत्यादिना न सकारः लाक्षणिकत्वात् ।१-३-३९म्नां घुड्वर्गेऽन्त्योऽपदान्ते स्वोऽनु, गन्ता अश्चित, वर्गान्त्यर्थं वर्गेति, अनुस्वारमपीति । १-३-४० शिड्ढेऽनुस्वारः, पुंसि यशांसि, बहुवचनात् बृंहणं दंश इत्यादौ न णत्वञत्वद्वित्वादि । १-३-१५ मनयवलपरे हे पदान्ते मोऽनुस्वा
"
For Private and Personal Use Only