________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रानुनासिकौ,किन हनुते किं नुते । १-३-१६सम्राट् । १-३-१७
णोः कटावन्तौ शिटि नवा पदान्ते, प्रा शेते, प्राङ् शेते, सुगण्ट्सु सुगणसु । १-३-४प्रथमादधुटि शश्छः पदान्ते वा,प्राङ् छेते,आदेशबाधनायान्ताविति, पञ्चम्या तु प्रत्ययता ततो नामत्वं स्यादिश्च । १-३-५९ शिव्याद्यस्य द्वितीयो वा, अफ्सरः; प्राव शेते सुगण्ठसु चेति । १-३-३६ ततः शिटः प्रथमद्वितीयाद्वा द्विः,सुगण्ट्स्सु । १-३-१८ड्नः सात्सोऽश्वः पदान्ते वा, षड्त्सीदन्ति, षट्सीदन्तीति,भवान्त्साधुः, सकार्यमादेशशस्येति अश्व इति,तेन मधुगिति । १-३-१९नः शि ञ्च् वा पदान्तेऽश्चि, भवाञ्च छूरः भवाब् शूरः भवाञ् छूरः भवान् शूरः। १-३-२७ हस्वाद पनो द्वे पदान्ते स्वरे, कुर्वन्नास्ते, असिद्धत्वान णः। १-३-१२ स्सटि समः सोऽन्तादेशोऽनुस्वारानुनासिकौ च पूर्वस्य, संस्स्कर्ता सँस्स्कर्ता ।१-३-१३लुक्समः स्सटि,सस्कर्ता,पृथग्योगानानुस्वाराद्यनुवृत्तिः, अनुनासिक इति संस्कर्ता ।१-३-३५शिटः प्रथमद्वितीयस्य वा द्विः, सस्क्कतो,आदेशानुनासिकाद् द्वित्वे त्वञ् च्छात्रः । १-३-९ पुमोऽशिट्यघोषेऽख्यागि रः अधुदपरेऽनुस्वारानुनासिकौ च पूर्वस्य, से पुंश्चलीति न। २-३-३ पुंसः र: कखपफि सः, पुंस्काम्यति पुंस्काम्यति । १-३-१० नृनः पेषु वा रोऽनुस्वारानुनासिकौ च पूर्वस्य, बहुवचनानाधुट्परतात्र । १-३.५३ रः पदान्ते विसर्गस्तयोः विरामाघोषयोरनु।१-३-५ रः कखपफयोः कपो वा पदान्ते, पाहि पाहि।१-३-११
For Private and Personal Use Only