________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०) द्विः कानः कानि सः अनुस्वारानुनासिकौ च पूर्वस्य, कांस्कान् काँस्कान् , नात्र रुत्वं रानुवृत्तौ सग्रहणात् , अमुख्यव्यञ्जनत्वाच्च न 'पदस्ये ति । १-३-८ नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुटपरे चटते सद्वितीये शषसाः पदान्ते, आगमोउनुस्वार आदेशोऽनुनासिकः,भवाँश्वरति भवांश्चरति । ७-४-१२१ सम्बन्धिनां सम्बन्धे इति शांस्ततः।१-३-३०स्वरेभ्यः छो द्विः, पदान्तनिवृत्तये बहुत्वं ।१-३-५०अघोषे प्रथमोऽशिटः धुटोऽनु, देवच्छत्रं । १-३-२८ अनाङ्माङो दीर्घाद्वा छः द्वे रूपे पदान्ते, जम्बूच्छाया जम्बूछाया । १.३-२९ प्लुताद्वा दीर्घात् पदान्ते छो द्विः, इन्द्रभूते ३ छत्रं च्छत्रं वा आनय, ह्रस्वदीर्घापदिष्टं न प्लुतस्येति सूत्रम् , विशेषणं तु स्थानोपचारात् । १-३-४७ व्यञ्जनात्पश्चमान्तःस्थायाः सरूपे वा लुक्, आदित्य्यः आदित्यः। १-३-२३ व्योः अवर्णात्पदान्ते घोषवति लुगसन्धिः,वृक्ष गच्छति, क्विप्यभावाद् विचि, अनादौ स्वरजयोरन्यतोऽपीति तेन साध्युदयः ।। इति व्यञ्जनसन्धिः ४ । ॥ २-१-७२ सो रुः पदान्ते, असत्त्वेऽपि षत्वे सप्पिष्षु । १-३-५४ ख्यागि पदान्ते रो विसर्ग एव, जिना ख्यातः, नानुबधकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि, गिरनुबन्धग्रहणे सामान्यस्य 'अरो' रिति वर्जनात् । १-३-५५ शिट्यघोषात् रो विसर्ग एव पदान्ते,सर्पिःप्सातम् ,न सपत्वादि । १-३-५६व्यत्यये लुग्वा ऽघोषपरे शिटि, क स्खलति कः स्खलति । १-३.६शषसे शषसं
For Private and Personal Use Only