________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११) वारः पदान्ते, पुनश्शेते पुनः शेते कस्साधुः कः साधुः, नेतो विकल्प इति वा । १-३.७ चटते सद्वितीये शषसाः, मातश्चरति मातष्टीकते,शषविधानं धुटस्तृतीयत्ववारणाय असिद्धं बहिरङ्गमन्तरङ्गे इति न्यायस्त्वनित्यस्तेन बभुवुष इत्यादावुन्त्वमिति, न च जडौ, व्यक्त्युक्तेः, यथासंख्यत्वाय न चछटठतथे। १.३.२० अतोऽति रोरुः पदान्ते, कोऽर्थः । १-३-२१ घोषवति पदान्तेऽतो रोरुः, को देवः । १-३-२२ अवर्णभोभगोऽघोलुंगसन्धिः रो?पवति पदान्ते, धार्मिका जयन्ति भो गच्छसि, केचित् सौ भवद्भगवदघवतामेते,तन्न, द्विवचनाद्यभावात् ,सन्नियोगेति लुचाऽसन्धिः उत्तरार्थः। १-३-२६ रोर्यः अवर्णभोभगोऽयोभ्यः पदान्ते स्वरे, कयास्ते, असत्वाद्रो त आः, भोयिह भो इह । १-३-२५ अस्पष्टाववर्णात्वनुनि वा, अवर्णभोभगोऽघोभ्यो वयोरस्पष्टौ क्यों स्वरे, भो यत्र भो यु कयु, अवर्णात्वनुजि वा, पटविह पटविह तयिह तयिह, रोर्यो लोप उत्रि, भोआदेः स्वरे चेति । १-३-५७ अरोः सुपि रः रेफस्य, गीर्षु, न विसर्गषकारौ । २-१-७५ रो लुप्यरि अहः, अहर्ददाति । २-१-७४ अहः पदान्ते रुः, अहोरूपं अहोरमते । २-१-६० णषमसत्परे स्यादिविधौ च, दीर्घाहाः,पत्वे णत्वमसत् ,परे२-१-९०स्यादिविधौर-१-९८ यावत्। १-३-५८ वाहर्पत्यादयः, अहर्पतिः अहःपतिः अहः पतिः एवं गीतिधूर्पती हे प्रचेता प्रचेतः । २-३-१४ भ्रातुष्पुत्रकस्कादयः, भ्रातुष्पुत्रः परमसर्पिष्कुंडिका परमधनुष्कपालं परमब
For Private and Personal Use Only