________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हिप्पूलः परमयजुष्पात्रं, समस्तार्थमिदं, कस्कः कौतस्कुतः शुनस्कर्णः सद्यस्कालः सद्यस्क्रीः साधस्क्रः भास्करः अहस्करः अयस्काडं तमस्कांडं अयस्कांतः अयस्कुंड मेदस्पिडः अयस्पिडः । १-३-४१ रो रे लुग दीर्घश्वादिदुतः पूर्वस्यानु, पुना रमते, अन्विति अहोरूपं । १-३-४२ ढस्तड्ढे लुग् दीर्घश्चादिदुतः, लीढं गूढं, चकृड्ड्वे इत्यत्र ढद्वित्वे तत्वाभावान लुग , अन्विति मेढा । १-३-४५ तदः से स्वरे पादार्था लुक, सैष दाशरथी रामः, 'रोय' इत्यस्यापवादस्तेन सोऽहं, पादार्थेति स एष भरतो राजा, शब्दार्थानुकरणे प्रकृतिवदनुकरणं न शब्दानुकरणे इति तदः। १-३-४६ एतदश्च व्यञ्जनेऽनग्नसमासे सेलुक, चात्तदः, चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति, स ददाति एष ददाति परमैष ददाति,तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति प्राप्त अनगिति, सको याति, ना क्रियासम्बन्धात् नबुक्तं तत्सदृशे इति नात्र । २-३-१ नमस्पुरसो गतेः कखपफिरः सः,नमस्करोति पुरस्करोति नमस्कृत्य,अन्यत्र नमःकृत्वा॥२-३-२तिरसो वा, तिरस्कृत्य तिरस्कृत्य, तिरस्कृत्वेति । २-३-४ शिरोऽधसः पदे समासैक्ये रसः शिरस्पदम् अधस्पदम् , कचिदुभयगतेरकृत्रिमे पदे । २-३-५ अतः कृकमिकंसकुंभकुशाकर्णीपात्रेऽनव्ययस्य सः सः समासैक्ये, अयस्कारः, आणि पयस्कामी, अयस्कुम्भकपालानि पयस्पात्री, अनेति उपपयःकारः, गतिकारकेत्यत्र क्विग्रहणात्प्रत्ययान्तावत्र कृकमी,णे पयःकामा, कंस
For Private and Personal Use Only