________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३ )
ग्रहणादव्युत्पन्नान्युणादीनि । २-३-६ प्रत्ययेऽनव्ययस्य कखपफि रः सः पयस्पाशं पयस्कल्पं पयस्कं । २-३-७ रोः काम्ये अनव्ययस्य सः, पयस्काम्यति, सिद्धे सत्यारम्भो नियमाय द्वाः काम्यति । २-३-८ नामिनस्तयोः षः कल्पपाशकप्रत्यये रः काम्ये च रोः, सर्पिष्पाशं धनुष्कल्पं धानुष्कं सर्पिष्काम्यति । २-३-९ निदुर्बहिराविष्प्रादुचतुरां कखपकि रः पः, निष्पीतं चतुष्पात्रं, एकदेशविकृतमनन्यवदिति नि३ष्कुल !, बहुत्वान्निर्दुनिस्सां । २-३-१० सुचो वा, चतुष्पचति चतुः पचति, स्वं रूपं शब्दस्याशब्दसंज्ञायामित्यनित्यस्तेन विकल्पेन, परत्वाद् । २- ३-११ वेसुसोऽपेक्षायां सर्पिष्करोति सर्पिः करोति, प्रत्ययाप्रत्यययोः प्रत्ययस्येति मुनिः करोति, मुहुरव्युत्पन्नं चक्रुष्कुलानीति । २-३ - १२ नैकार्थेऽक्रिये, सर्पि कालकं । २-३-१३ समासेसमस्तस्य पूर्वेण, सर्पिष्कृत्य धनुष्खंडं । ७-४-११५ प्रत्ययः प्रकृत्यादेः विशेषणमिति नात्र, बहुसर्पिष्पात्रं अत्र बहुः प्रत्ययः इति रसन्धिः ॥ ५ ॥
$
कर्त्ता आक्षिकः, अवाक्येति चित्रगुः बहुगुडः, अनुकार्यानुकरणयोस्तु विवक्षाधीनैव नामसंज्ञा तेन गवित्ययमाह पचतिमाह । १-१- १९ स्त्यादिर्विभक्तिः, स्यादयः सुबन्ताः तिवाद्याः स्यामहिपर्यन्ताश्च विभक्तयः । १-१-१८ स्योजस्अमीश सदाभ्यां भिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यस्ङमओआमूङिओस्सुपां त्रयी त्रयी प्रथमादिः सप्तम्यन्ता नाम्नः, आदेशग्रहाय बहुत्वं ।
For Private and Personal Use Only