________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४ )
1
७-४-११८ परः प्रकृतेः प्रत्ययः देवः । ३-१-११९ स्यादावसंख्येयः समानशब्दानामेकः शेषः, देवौ, संख्याद्विशती नवतयः । यत्र तुल्यं रूपं ( मातरौ ) अनुप्रयोग माम्यं ( ताभ्यां वेति च । २-१-११३ लुगस्यादेत्यपदे एवोत्तरे इति लुकसंभवे १-४-१ अत आः स्यादौ जस्भ्याम्ये । ७-४-११३ विशेषणमन्तः, देवाः । २-२-१२९ जात्याख्यायां नवैकोऽसंख्यो बहुवत्, संपन्नो यवः संपन्ना यवाः । २-२ - ३२ आमन्त्रये प्रथमा ।१-४-४४ अदेतः स्यमोलुक्क आमन्त्र्ये, हे देव हे देवौ हे देवा', अम्ग्रहणात् कतरत्, आमन्त्र्याभिव्यक्तये देशब्दः । १-४-४६समानादमोतः लुगू, देवम् देवौ । १ ४ ४९ शसोडता सश्च नः पुंसि सह दीर्घः समानस्य, देवान्, स्त्रीत्वात्यागाच्च श्चाः, नान्बाचीयमाननिवृत्तौ प्रधानस्य निवृत्तिरिति नत्वाभावेऽपि दीर्घता, दीर्घत्वायोगाद्गाः, अर्थतः स्त्रीत्वेऽपि दारान् । १-४-५ टाङसोरिनस्यौ अदन्तात् देवेन देवाभ्यां । १ ४ २ भिस ऐम्, अर्थदशाद्विभक्तिपरिणामस्तेनात इत्यदन्तात् । ७-४-१०८ प्रत्ययस्य व सर्वस्य विधिः देवैः । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्यनित्यस्तेन निर्जरसैः एद्रहुसित्यतः सावकाशान्निरवकाशं बलीय इदम् । १-४-६ डेङस्योर्यातौ अतः, देवाय देवाभ्यां । १-४-४ एहुस्भोसि स्यादावतः देवेभ्यः देवात् देवाभ्याम् देवेभ्यः देवस्य देवयोः । १-४-३२ ह्रस्वापश्च आमो नामू, चास्त्रीदूतः । १-४-४७ दीर्घो नाम्य तिसृचतसृषः आमादेशे समा
"
"
For Private and Personal Use Only