________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३८) आ वा, वापयति वाययति वा गाः। ४-२-४० ऊद् दुषो णौ, दूषयति अदुषत, अदुदुषदपि । ४-२-४१ चित्ते वा, दोषयति दषयति वा प्रज्ञा, धातोः स्वरूपाहणे तत्प्रत्ययकार्यविज्ञानमिति दुषमाचष्टे दुषयति । ४-२.५१ णो मृगरमणे रजेनों लुक, रजयति मृगं, सर्वत्रापि नो लुगिति। ४-२-१२ चिस्फुरोर्नवाऽऽ:। ४-३-२४ घटादेर्हस्वो दीर्घस्तु वा भिणम्परे णौ, घटयति, हीडं हीडमित्यर्थ दीर्घता। ४-२-२५ कगेवनूजनैऋष्क्नसंजः, कगयति, मसूरपि । ४-२-२६ अमोऽकम्यमिचमः, रमयति, कामयति । ४-२-२७ पर्यपात् स्खदः, परिस्खदयति, व्यत्ययः अवादपि च । ४-२-२८ शमोऽदर्शने णौ ह्रस्वः जिणम्परे वा दीर्घः, व्यत्ययोऽपि । ४-२-३२ ज्वलहल ह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा हस्तः, नामयति नमयति, चायति । ४.३.५० णिति घात् हनः, घातयति । ४-४-२४ णावज्ञाने गमुः इणिकोः, गमयति । पाययति। ४-१-३३ ङे पिबः पीप्य, अपीप्यत्, अदिधमपत् अभिसावयति व्यतस्तम्भत् व्यषिष्वणत् प्रत्यसीषदत् प्रत्यषष्वजन पर्याणिणत् पर्यानिनत, उपान्त्येत्यत्र णिजातेः अचूचुरत, जापयति ग्लपयति औणिणत् अचिकीर्षत् अचकर्षत जागरयति अजजागरत् अजीहयत् स्वरव्यंजनसमुदायव्यवायः अदीदृशत् ॥ इति णिगन्ताः ॥
३.४-२१ तुमोदिच्छायांसन्नतत्सनः, भवितुमिच्छति ४-३-३३ नामिनोऽनिट् सन् कित् । ४.४.५९ ग्रहगुहश्च सनो
For Private and Personal Use Only