________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३९) नादिरिद् ,चादोः, बुभूषति,जुगूहिषन्निति । ४-१-१०पुनरेकेषाम् , सुसोषुपिषते । ३-३-७४ प्राग्वत् सन आत्मने । ४-१.११ यि सन्वेयः द्विः, इयियिषति इयिषिषति । ४-३-३२ रुदविदमुषग्रहस्वपप्रच्छः सन् च कित्, चात् क्त्वा । ४.३-३४ उपान्त्ये नामिन्यनिट् सन्कित्, जिघृक्षति । सुष्वापयिषति, कित्वात् सुषुप्सति । ४-४-४८ ऋस्मिपूङञ्जशौकृगृदृधुप्रच्छ: सन् आदिरिद, पिपविषते चिकरिषति चिकरीषति नास्येटो दीर्घ इति, कृणातेन, इटः कार्यित्वान्न स्वरादित्वं सनः, गुणश्च स्वरविधित्वात्प्राग्द्वित्वात् अरिरिषति । ३-३-७२ स्मृदृशः सन आत्, सुस्मृर्षते सिस्मारयिषति दिदृक्षते । ४-१-१०४ स्वरहन्गमोः सनि धुटि दीर्घः, जिघांसति, नेको गमोरिति। ४-१-१०५ तनो वा । ४-४-४७ इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपतिवृद्दरिद्रः सन आदिरिड् वा, तितांसति तितंसति तितनिषति जिगीषति चिकीपति चिचीपति । ४-४-२५ सनीङश्च गमुरज्ञाने चादिणिकोः, अधिजिगांसते जिगमिषति अधिनिंगापयिषति । ४-२-६१ सनि सन आः, सिषासति पुस्फारयिषति तुष्ठ्यूषति टुष्ठ्यूपति तिरितीकार उच्चारार्थः, तितरिषति तितरीपति तितीर्षति दुयुषति दिदेविषति । ४-१-१७ ऋध इ सि सनि नच द्विः, इर्राति अर्दिधिपति बिभ्रक्षति विमति सेटावपि । ४-१-१८ दंभो धिप धीप सि सनि । ४-१-१६ ज्ञप्यापो जीपीए नच द्विः सि संनि, ज्ञीप्सति जिज्ञपयिषति, युगपति
For Private and Personal Use Only