________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४०)
यियविषति प्रोणुनुविषति प्रोणुनविषति प्रोणुनूषति विभरपि वेड् गुणोऽपि ततो बिभर्षति, भृगस्तु बुभूषति । ४-३.२५ वी व्यञ्जनादेः सन् चायव इदुदुपान्त्येऽयवन्तात् वा सेट् सन् कित्, चात् क्त्वा, दिद्युतिषते दिद्योतिषते । ४-१-२० मिमी. मादामित्स्वरस्य,मित्सते,मिमासत्यपि, बहुत्वान्न निरनुबंधेति । ४-१-२१ रभलभशकपतपदामिः, शिक्षति। ४-१-२२ राधे. वंधे इः, प्रतिरित्सति । ४-१-१९ अव्याप्यस्य मुचेर्मोग्वा, मोक्षति मुमुक्षते वा चैत्रः। २-३-३७णिस्तोरेवास्वदस्विदसहः षणि सः षः, सिषेवयिषति तुष्टूपति, पोपदेशानां णिस्तोरेव पणि षः । २-३-३८ सजेवो षणिः षः ण्यन्तस्य । ४-२-६ दीङः सनि वाऽऽत् , दिदासते दिदीषते, जिजावयिषति शिश्वाययिषति शुशावयिषति जुगुप्सिषते विवृत्सति मुमूर्षति अभ्यषिषणयिषत् परिषिषेविषते दिवादिसिध्यस्य अभिसिषे. धिषति प्राणिणिपति अविकिपते अट्टिटिषते जुहावयिषति सिष्णासति जिघीपति चिकतिषति चिकृत्सति अरिरीषति अरिरिसति ईषिषिषति सुस्वर्षति सिस्वरिषति निविविक्षते चिक्रंसते अनुचिकीर्षति उचिच्छिषति, द्विछस्तिरिति उतिच्छिषतीति ॥ इति सान्ताः॥
३-४-८०व्यञ्जनादेरेकस्वरादू भृशाभीक्ष्ण्ये यङ्वा, सर्वस्मादपि जाजानीयते । ४-३-१०९ ऋतो री: चियक्येषु अजजागरीत् अपि चेति । ४.१-४८ आगुणावन्यादेः
For Private and Personal Use Only