________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४१)
( निमुरीरिवर्जस्य ), भृशं अभीक्ष्णं वा भवति बोभूयते। ३-४-१० अट्यर्तिसूत्रिमूत्रिसूच्यशूर्णोः यङ् , अटाट्यते अरार्यते। ४-३-८० योऽशिति लुक् व्यंजनान्तात्, अरारांचक्रे, बेभेदिता मोमूत्रिषीष्ट, न लाक्षणिकस्येति मोमूत्रयिषीष्ट, और्णोनुविष्ट। ३-४-११ गत्यर्थात्कुटिले, चक्रम्यते । ४.१-५१ मुरतो. ऽनुनासिकस्य पूर्वस्य, जातिग्रहात् जहम्म्यते, जाहम्यतेऽपि, पूर्वस्यात इति विशेषणे बंभाम्यतेऽपि । ३-४-१२ गृलुपसदचरजपजभदशदहो गर्थे । २-३-१०१ ग्रो यङि रो लः, जेगिल्यते । ४ १-५३ चरफलां पूर्वस्य मुरन्तः, बहुत्वात्फलजिफलो। ४-१-५४ ति चोपान्त्यातोऽनोदुः चरफलां, पम्फुल्यते चञ्चूर्यते । ४.१-५२ जपजभदहदशभञ्जपशामुरन्तः,दन्दश्यते पम्पश्यते । ४.३-९७ ईय॑ञ्जनेऽयपि गापास्थासादामाहाकः विडत्यशिति, देदीयते पेपीयते मेमीयते, न सैपैगाङ्मातीनामिति, पातेः पापायते, शोशूयते शेश्वीयते चेक्रीयते वैविध्यते । २-३.६० सिचो यङि न षः, अभिसेसिच्यते । ४-१-४७ न कवतेर्यः कश्चः, कोकूयते । ३-४-१३ न गृणाशुभरुचः यङ् । ४-१-८६ चायः की:, चकीयते, लुबर्थ दीर्षः, प्राक्तु स्वरे इति पश्चाद् द्वित्वं । ४-३-९८ घामार्यङिइ,जेघीयते, जेघीति जेघ्रीत इति । ४-३-९९ हनो नीर्वधे, जेनीयते, वेति जंघनीत्यपि च । ४-१-५० वञ्चत्रंसध्वंसभ्रंशकमपतपदस्कन्दोऽन्तो नी,
For Private and Personal Use Only