________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४२ )
चनीस्कद्यते, सनीस्रस्यते, अद्युतादिसंसः सास्रंस्यते अभ्यादिभ्रंशः बाभ्रश्यते । ४-२-६२ ये नवा आः खनिसनिजनः किङति, आशिष्यपि, जाजायते जंजन्यते । ४-१६५ ऋ तां रीः पूर्वस्य, वरीवृश्च्यते, बहुत्वात् लाक्षणिकस्यापि । २-३-९५ नृतेर्यङि न णः, नरीनृत्यते, जरीगृहीता सोपुप्यते । ४-१८५ व्येस्यमोङ वृत्, देवीयते सेसिम्यते, न लुपीति, वावश्यते । ४-३-१०५ क्ङिति यि शय् शीङः शाशय्यते । ४-४-१०४ आङने यि लभः स्वराभोऽन्तः, आलालम्भ्यते । ४-४-१०५ उपात्स्तुती, उपलालम्भ्यते दाध्वर्यते बभृज्ज्यते तेष्ठीयते निषाद्यते । इति यङन्ताः ॥
।
३-४- बहुलं लुप् यङः, यङित्यादौ बाहुल्यात् वर्वर्त्ति चर्कर्मि, वावदीति रोरवीति लालपीत्यत्र नित्यं, वर्वर्त्ति नर्नर्त्ति वर्वष्टीत्यत्र च वेति, लुपि नात्मने, अदादौ पाठात् न शत्रु प्रकृतिंग्र-: हणे यङ्लुबन्तस्यापीति गुणः बोभोति बोभवीति । ४-३-११ न वृद्धिश्चाविति क्ङिल्लोपे चाद् गुणः, बोभूतः वोभुवति अबोभूवीत् अबोभोत् अबोभवुः बोभवांचकार बोभविता अपास्प अपास्पाः नानाति दादद्धि अदादधुः अदादाधीत् अचोस्कुन् अचोस्कुन्दु : अचोकुर्दीत् अचोकूः जगन्ति जंगतः जंगमति जगन्मि जंगहि अजंगमीत् जंघन्ति जहि घहिरपि, सूत्रगणनिर्देशेऽपि नेति, नमीत्यादि, अहन्निति दीर्घत्वे च जघांहिरपि, त्रध्यात् चञ्चूर्त्ति ४२-६० आः खनिसनिजनः घुटि क्ङिति चङ्खातः अचं
For Private and Personal Use Only