________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४३ )
खानीत् योयवीति । ४-१-४९ न हाको लुपि यङः आः पूर्वस्य, जहाति जति अजहुः अजहासीत् जहायात्, जाहेतीति, सोपुपीति, सास्वप्तीति । ४-१-५६रिरौ च लुकिं चाद्रीः ऋमतां, बहुत्वाल्लाक्षणिकस्यापि,वर्वृतीति वरिवृतीति वर्वर्त्ति अवर्वर्त अवर्वाः अवर्वर्त्तीत चरीकति चर्कर्त्ति चरिकर्त्ति तातीतः अरियरीति अर्त्ति अरियर्त्तिनेः पूर्वस्येति अर्यर्ति अपि अररीति अरियृतः आरति अरियति आरारीत् आरियारीत् आरियात् अरिट्रियात् जगृहीति जाग्रहीति जाग्रादि जागृहति जगृधीति वरीवृश्रीति वरिवृष्टि चाकरीति चाकर्त्ति पाप्रष्टि पाप्रष्टः पाप्रच्छ्वः पाप्रश्मः जाहयति जाहति । ४ १ १०९ मव्यविनिविज्वरित्वरेरुपान्त्येन सह उद् अनुनासिके क्वौ घुटि च मामोति मामवीति मामवति । ४-१-११० राल्लुक अनुनासिका क्वधुटि छ्वो:, तोतोति तोतूर्त : तोतुर्वति मोमोर्ति । ४-१-१०७ अहन्पश्रमस्य क्विङ्किति घुटि दीर्घः, शशान्तः, अभिषिषेधीति सेधोऽकार उच्चारणार्थः, परिसेपिवीति अभिसास्यन्दीति प्रनि वावपीति प्रणिमामाति संजगते, दंदशीति दशेत्युक्तेः, असासक देहि शाधि एधि, हसे: अजाहासीत् स्व्यादीनामनेदित्करणात्, योयोतीति, जागेयात् पापेयात् तास्थेयात् आस्थत् चोकोति . बाभ्राष्टि बाभ्राक्ति अपापयत् ङे पित्र इति लुप्ततिव तिवेत्यनित्यस्तद् अपापात् पर्पर्ति पर्परीति वेवेद्धि पेपेति द्योति, देदेतीति
For Private and Personal Use Only