________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४४ )
लेले तीति शृणोति चरीकृणोति देधिनोति प्रोर्णेनोति प्रोर्णोनौतीति च, सरिस्वरिता, सरिस्रष्टः न ङित्यदन्त इति, इस्करणात् शाशिष्टः, मर्मर्ति, मुहादिपरिगणनाद मोमोग्धि मोमोढि अता. स्थपत् ॥ इति यक्तुबन्ताः ॥
३-४-२३ द्वितीयायाः काम्य इच्छायां वा, इदंकाम्यति स्वःकाम्यति । ३-४-२३ अमाव्ययात्क्यन् च, गोसमा ननान्तेभ्य इति पुत्रमिच्छति । ४-३ - ११२क्यनि अवर्णस्येः, पुत्रीयति पुत्रकाम्यति । १-१- २२ नं क्ये नाम पदं, क्येष्विति बहुत्वादनेकानुबन्धेऽपि दंडीयति, एकानुबन्धग्रहणे न द्वधनुबन्धकस्येति क्यन्यव् गव्यति, राजीयति राजीयांचकार दिव्यति दीव्यति कर्त्रीयति । २-४-९१ आपत्यस्य क्वच्व्योः व्यञ्जनाद्यो लुक्, गार्गीयति । ४ ३.८१ क्यो वाऽशिति व्यञ्जनाल्लुक्, समिधिता समिध्यिता उदच्यति आ ऊढा ओढा तामैच्छत् औढीयत् औंकारयत् । ४-३ ११३ क्षुत्तृद्गर्भेऽशनायोदन्यधनायम्, उदन्यति । ४-३-११४वृषाश्वान्मैथुने स्सोऽन्तः, वृषस्यति, मैथुनपर्यायौ । ४-३-११५ अश्व लौल्ये चात् स्सोऽन्तः, दध्यस्यति दधिस्यति, द्विस्स् पत्वाभावाय, सर्पिष्काम्येत् । ३-४-२४आधाराच्चोपमानादाचारे चादू द्वितीयायाः, पुत्रमिवाचरति पुत्रीयति शिष्यं प्रासादीयति कुट्यां, अमाव्ययादेव ( ३-४-२५ कर्त्तुः क्विप् गल्भक्लीबहोडातु स्त् िउपमाना
For Private and Personal Use Only