________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाचारे, राजनति चिपि व्यञ्जनकार्यमनित्यं होडते शिष्यति क्यपो लुकि शिषितेति, कर्तुः संबंधिनी म इति, अगवीत् । प्रत्ययान्तैकस्वरेऽप्याम् गवाचकार । ३-४-२६ क्या करुपमानात् , हंसायते कायांचक्रे दध्यच्यते । ३-४-२७ सो वा लुक्च, पयायते पयस्यते । ३-४:२८ ओजोऽप्सरसः सो लुक्, ओजस्वींवाचरति ओजोयते अप्सरायते, त्वद्यते, कुमारायते पुंवत् , सपत्नीयते पाचिकायते अति औ कवयति अमालासीत् कति चकौ स्विष्यति । ३-४-२९ व्यर्थे भृशादेः स्तोलृक् प्रागतत्तत्त्वे कर्नुः क्य, उत्सुकशीघ्रचपलपांडितफेनशु चिनीलहरितमंदभद्रवर्चम्उन्मनमदुर्मनस्वपफन्वेहतः,वेहायवे उदमनायत दुर्मनायते । ३-४-३० डाच, लोहितादिभ्यः षित् क्यङ् व्यर्थे, जिमश्यामधूमचर्मनहर्षगसुखदुःखमूर्छानिद्राकुपाः, अकरुणावान् करुणावान् भवति. करुणायति करुजायत। ३-३-४३ क्य क्षो नवाऽऽस्मने, पटपटायते, डा. लोहितादेव क्यक्ष् इत्यपि । ३-४-३१कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे चतुर्थ्यन्तेभ्यः क्यङ्, कृच्छ्रायते, द्वितीयायाः पापचिकीर्षायामिति । ३-४-३२ रोमन्थाद्व्याप्यादुच्चर्वणे, रोमन्थायते । ३-४-३३ फेनोमवाष्पधूमादुद्वमने, धूमायते । ३-४-३४ सुखादेरनुभवे, दुःखायते, तृप्रकृच्छ्रअलीककृपणकरणप्रतीपाः । ३-४-३५ शब्दादेः कृतौ वा, वैरायते वैरयति,
For Private and Personal Use Only