________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४६ ) व्यवस्थाओं वा, कलहओघवेगयुद्धगममेघअट्याप्लुष्टासुदिनदुर्दिननीहाराः । ३-४ ३६ तपसा क्यन् , तपस्यति । ३--४-३७नमोवरिवश्चित्रकोऽसिवाश्चर्ये, नमस्यति चित्रीयते । ३-४-३८ अंगानिरसने णिङ्, ग्रीवयते । ३-४-३९ पुच्छादुत्परिव्यसने, परिपुच्छयते, पुच्छयते उत्पुच्छयते । ३-४-४० भाण्डात्समा. चितौ, संभाण्डयते परिभाण्डयते । ३-४ -४१ चीयरात्परिधानार्जने, परिचीवरयते । ३-४-४२ गिज्बहुलं नाघ्नः कृगादिषु ७-४.४४ व्यन्त्यस्वरादेः लुक् इमणोष्ठयसौ, वास्या परिच्छिन्नवान पर्यवीवसत् कलिहलिवर्जनात्पश्चाल्लोपेऽसमानलोपिता, तिलकयति त्रिलोकी पटयति अपीपटत् , धातरित्यपपटदिति, १७.४.४२स्थूलदूरयुक्हस्वक्षिप्रक्षुद्रस्थान्तः स्थादेलक् गुणश्च नामिनः, दवाति स्थवयति अनुलोमयति उपश्लोकयति त्वदयति, त्वापयतीति, तिराययति स्वापमकरोत् असुषुपदिति घजोऽपि
वृत् , समीचयति अदिदेवद्रायत् स्रजयति प्रशस्ययतीति।७-४३६ प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्यमनि च प्रास्थास्फावरगरबंहनपद्राघवर्षवृन्द, चात् ण्यादौ, बंहयति वृदयति दध्ययति । ३-४-४३ व्रताद् भुजितन्निवृत्त्योः , व्रतयति सावधं शुद्धं वा । ३-४-४४ सत्यार्थवेदस्याः , सत्यापयति अससत्यापत् । व्यसीसनत्, नात्राटान्तरे, अभिषेणयति अभिसावकीयति । ३-४-४२ श्वेताश्वा १ श्वतर र गालोडिता ३. ऽऽह्वरक ४ स्याश्व १ तरे २ त ३क ४ लुक्, श्वेतयति। ४.१-७
For Private and Personal Use Only