________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३७ )
यो ण्यन्यान्तरे वच्च न । ४-१-८९ श्वर्वा, अशूशवत् अशिश्वयत् आर्चिचत् अतत्वरत् । ४-१-६६ वा वेष्टचेष्टः पूर्वस्यात्, अववेष्टत् अविवेष्टत् । ४-४- १०२ रभोऽपरोक्षाशवि स्वरे नोऽन्तः स्वरात्, रंभयति अररंभत् । ४-४-१०३लभः, अललम्भत्, अबीभसत् अवभासत् अचीकणत् अचकाणत् असूपुपत् । ४-२-१० णौ क्रीजीङः आः । ४-२-२१ अत्तिरीिब्लीहीक्नूयक्ष्माय्यातां पुः णौ, आदेशादागम इत्यर्पयति, क्रोपयति क्रापयति, प्रिय प्रापयति, बहुत्वानाम्नोऽपि अर्थापयति । ४-४-२७ णौ सन्डे वा इङ गाः, अध्यजगपत् अध्यापयति अध्यापीपत् । ४-२-३९ तिष्ठतरिः, अतिष्ठिपत् । ४-२-३८ : जिघ्रतेरिर्वोपान्त्यस्य णौ ङे, अजिघ्रिपत् अजिघ्रपत् । ४-२-१७ पाते: लो णौ, पालयति अपीपलत् । ४-२-१९ वो विधूनने जः, वाजयति । ४-२-१५ लियो नोऽन्तः स्नेहृद्रये वा. लीनयति लाययति वा । ४-२-१६ लो लः स्नेहद्रवे, लालयति लापयति वा । ३-३-८९ प्रलम्भे गृधिवञ्चेः णेरात्मने, गर्धयते, चौरादिका द्वञ्चेरिति । ३-३.९० लीङ्लीनोऽचभिभवे चाच्चाकर्त्तर्यपि आत्मने प्रलंभे च, आलापयते । 1 ३-३-९१स्मिङः प्रयोक्तुः स्वार्थे ( कर्त्तरि हेतौ ), विस्मापयते । ३-३-९२ बिभतेर्भीष् च, भीषयते भापयते वा मुण्डः । ४-२-११ सिध्यतेरज्ञाने आः साधयति । ४-२ - २२ स्फायः स्फाव, स्फावयति, स्फाययत्यपि । ४-२-२३ शदिरगतौ शात् । ४-२-१४ रुहः पः वा, रोपयति रोहयति । ४-२-१३ वियः प्रजने
For Private and Personal Use Only