________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७८ )
,
।
प्रधानभावः) चन, चैत्रमैत्रदत्ताः, एकविंशत्याद्या एकवचने संख्येयत्वात्, उदूखलमुशलं, जम्पती दम्पती नरनारायणौ मैत्रः । पचति पठति च, भिक्षामट गां चानय । ३-१-११८ समानामर्थेनैकः शेषः, शुक्लश्च श्वेतश्व शुक्ल वेतौ वा बहुत्वमतन्त्रं । ३-१-१२० त्यदादिः शेषः, स च चैत्रथ तौ, अहं च स च त्वं च वयं, बाहुल्यात् स च यश्च तौ, स्त्रीपुंनपुंसकानां परं तच्च चैत्रव ते । परलिङ्गोऽयम् । ३-१-१२१ भ्रातृपुत्राः स्वसृदुहितृभिः शिष्यन्ते, भ्राता च भगिनी च भ्रातरौ, बहुत्वात्पर्यायाः ३-१-१२१ पिता मात्रा वा, पितरौ मातापितरौ । ३-२-३९ आ द्वन्द्वे पूर्वस्वतः विद्यायोनिसम्बन्धे, होतापोतारौ, बहूनां होतृपोतृनेष्टोद्गातारः, स्वसादुहितरावपि । ३-२-४०पुत्रे, होतापुत्रौ । ३-१-१२३ श्वशुरः श्वश्रूभ्यां वा, श्वशुरौ, धवयोगे जातौ च । ३-१-१२४ वृद्धौ यूना तन्मात्र भेदे, गार्ग्यश्च गार्ग्यायणश्च गाग्यौ । ३-१-१२५ स्त्री ( वृद्धे ) पुंवच्च, गार्गी च गार्ग्यायणश्च गाग्यौ । ३-१-१२६ पुरुषः स्त्रिया, पवीच पटुव पटू, न प्रकृतिभेदे, अर्थभेदे स्यादपिच । ३-१-१२७ग्राम्याशिशुद्विशफसचे स्त्री प्रायः, गावव गावश्व इमा गावः, संघ एव । ३-१-१२८ क्लीवमन्येनैकं श्च वा, शुक्लं च शुक्लश्च शुक्लं शुक्ले वा, द्वन्द्वैकत्वेति क्लीवता । ३-१-१२९ पुष्यार्था पुनर्वसुः द्वघर्थ एकः पुष्यपुनर्वसू । ३-१-१५९ धर्मार्थादिषु द्वन्द्वे यथाकामं प्राकू, धर्मार्थो अन्तादी चन्द्रार्कौ वृद्धिगुणौ चन्द्रराहू । ३-१-१६० लघ्वक्षरासखीदुत्स्व
For Private and Personal Use Only