________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७९ ) राघदल्पस्वराच॑मेकं प्राक, तिलमापं अग्निधूम (वसुपती पतिवम् ) बहुसखिबहुधनौ, अस्त्रशस्त्रं धवपलाशौ श्रद्धामधे, स्पर्धे परमेकं । ३-१-१६१ मासवर्गभ्रात्रनुपूर्वम् । ३-१ १६२ भर्तुतुल्यस्वरं क्रमेण प्राग् । ७-३-९८ चवर्गदषहः समाहारेऽत् ,वाक्त्वचं । ७-३.९६ स्त्रियाः पुंसो द्वन्द्वाचात् , स्त्रीपुंसं, चाद् कर्मधारये स्त्रीपुंसः ।७३-९७ ऋक्सामय॑जुषधेन्वनडहवाअनसाहोरात्ररात्रिंदिवनक्तंदिवाहार्दिवोर्वष्ठीवपदष्टीवाक्षिध्रुवदारगवं। ३-१-१३० विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः एकार्थः, सुखदुःखं सुखदुःखे । ३.१-१३१ अश्ववडवपूर्वापराधरोत्तराः वा, पूर्वापरौ पूर्वापरं । ३-१-१३२ पशुव्यञ्जनानां स्वैः, गोमहिषं गोमहिषौ शाकसूपं शाकम्पौ। ३.१-१३३ तरुतृणधान्यमृगपक्षिणां बहुत्व स्वैर्वा॥३-१-१३४ सेनाङ्गक्षुद्रजन्तूनां स्वैर्बहुत्वे । ३१-१३५ फलस्य जातो स्वैबहुत्वे । ३-१-१३६ अप्राणिपश्चादेः द्रव्यस्य जातो, तरुशैलं । ३-१-१३७ प्राणितूर्याङ्गाणाम् , पाणिपादं । ३-१-१३८ चरणस्य (कठादेः) स्थेणोऽद्यतन्यामनुवादे, उदगात् कठकौथुभम्।३-१-१३९ अक्लीवेऽध्वर्युक्रतोः, अश्विमेध।३-१-१४० निकटपाटस्थ, क्रमकपदिकं । ३-१-१४१ नित्यवरस्य, ब्राह्मणश्रमणं आहिनकुलं ।३-१-१४२नदीदेशपुरांविलिङ्गानां स्वैः,मथुरापाटलिपुत्रं । ३-१-१४३पात्र्यशूद्रस्य, तक्षायस्कारं। ३-१-१४४ गवाश्वादिः, पुत्रपौत्रं उष्ट्रखरं मूत्रपुरीष कुजवामनं।३-१-१४५
For Private and Personal Use Only