________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८० )
न दधिपय आदिः, आद्यवसाने सूर्याचन्द्रमसौ । ३-२-४१ वेदसहश्रुता वायुदेवतानाम् आः, सोमारुद्रौ । ३-२-४२ ई: षोमवरुणेऽग्नेः, अनीषोमौ । ३-२-४३ इर्वृद्धिमत्य विष्णो, आग्निवारुणं । ३-२-४४ दिवो द्यावा, द्यावागोत्रे । ३-२-४५ दिवस् दिवः पृथिव्यांचा, दिवः पृथिव्यौ, द्यावापृथिव्यौ च । ३-२-४६ उषासोषसः, उपासासूर्यम् । ३ २ ४७ मातरपितरं बा । ३-१-१४६ संख्याने नैकः, दश हस्त्यश्वाः। इत्येकशेषाः।
३-२-१परस्परान्योऽन्येतरेतरस्याम् स्यादेपुंसि, पर स्परां परस्परं वा भोजयतः सख्यौ कुले वा । ३ २ ४८ वर्चस्कादिcarस्करादयः, अपस्करो रथाङ्गे, आस्पदं प्रतिष्ठायाम्, आश्वयमद्भुते, मस्करो वेणुदण्डयोः, करस्करो गिरिवृक्षयोः, आस्कथं नगरे, प्रायश्चित्तमतीचारशोधने, गोष्पदं सेविते प्रमाणे च ३-२-९४ हृदयस्य हृल्लासलेखाण्ये, हृद्यं, हृदैव सिद्धेऽन्यप्रयोगनिवृतये । ३-२-९५ पदः पादस्याज्यातिगोपहते, पदाजि: पदोपहतः। ३-२-९६ हिमहतिकाषिये पद्, पत्काषी । ३-२-९७ ऋचः इशसि, पच्छः । ३-२-९८ शब्द निष्कघोषमिश्रे वा, पादमिश्रः पन्मिश्रः । ३-२-९९ नम् नासिकायास्तःक्षुद्रे, वस्तः नःक्षुद्रः । ३-२-१०४ उदकस्योदः पेषंधिवासवाहने । ३-२-१०५ बैकव्यञ्जने पूर्ये, उदघटः उदकघटः । ३-२-१०६ सन्धोदनसक्तुभिन्दुवज्रभार हार वीवधगाहे वा, उदगाहः उदकसाहः । ३-२-१०७ । नाम्न्युत्तरपदस्य च उदपानं क्षीरोदः
For Private and Personal Use Only