________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८१)
। ३-२-१०८ ते लुग्वा पूर्वोत्तरपदे, भीमः सैनः । ३-२-१३८ कृत्येऽवश्यमो लुक, अवश्यकार्यम् । ३-२-१३९ समस्तलहिले वा। ३-२-१११ खित्यनव्यमारुषो मोऽन्तो हस्वश्च । ३-२-११२ सत्यागदास्तोः कारे, अस्तुंकारः । ३-२-११३ लोकम्पृणमध्यन्दिनाऽनभ्याशमित्यं, लोकम्प्रीण इति । ३.२-११४ भ्राष्टाग्नेरिन्धे मोऽन्तः । ३-२-११५ अगिलाशिलगिलगिलयोः, तिमिगिलः। ३-२-११६ भद्रोष्णास्करणे, उष्णंकरणम् । ३-२.११७ नवा खित्कृदन्ते रात्रे, रात्रिमटः राज्यटः । ३-२-११८ धेनोमव्यायाम, धेनुम्भव्या घेनुभन्या । ३-२.१२५ पृषोदरादयः, बलाहकः २-४-९८ वेदूतोऽनव्ययवृदीच्डीयुवः पदे, लक्ष्मिपुत्रः लक्ष्मिपुत्रः। २-४-१०१ भ्रकोच कुंसकुट्यो । २-४-१०२ मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते, इष्टकचितं ।
॥ इति समासप्रकरणम् ॥
For Private and Personal Use Only