________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८२) आख्यातख्यातमहिमा, कृदन्तावाप्तसिद्धिकः । संप्राप्ताप्राकृतस्थामा, जयताज्जगदीश्वरः ॥ १ ॥ । ३-३-३ क्रियाओं धातुः, आयाद्यन्ता अपि, पूर्वापरीभूतं भावं आख्यात आचष्टे, साध्य क्रिया, अनव्ययकृदाभिहितो भावो द्रव्यवत्प्रकाशत इति घनादिः सत्त्वं तुमादिरसत्त्वं च सिद्धमाहा३.३.४ प्रादिरप्रत्ययान धातुः, अमहापुत्रीयत् प्रासादाय्य भृशं प्रात्ति । ५-२-१९ सति प्रारब्धापरिसमाप्तक्रियाप्रबंधे वर्तमाना, प्रवृत्तोपरत-वृत्ताविरत-नित्यप्रवृत्त सामीप्यभेदात् । ३-३-६ वर्तमाना, तिव तस् अन्ति, सिव थम थ, मिव् वम् मम। ते आते अन्ते, से आथे ध्वे, ए वहे महे, धातोः । ३-३-१९ नवाऽऽद्यानि शतृक्वसू च परस्मैपदं सर्वासु । ३-३-२२ इडितः कर्तर्यात्मने।३-३-९५ ईगितः फलवति (फलं सदसद्वा विवक्षानिबन्धन)। ३-३-२०पराणि कानानशौचात्मनेपदं।३-३-१०० शेषात्परस्मै। ३-३-१७ त्रीणि त्रीण्यन्ययुष्मदस्मदि उपपदे, योगे परः, युष्मदो गौणत्वावद्भवति । ३-३-१८ एकद्विवहुषु त्रीणि, भू सत्तायां, नामधातुपदे धातुमूले, धातूपसर्गनिपाता अनेकार्थास्तेनोत्पत्यर्थश्च । ३-४-७१ कर्तर्यनद्भधः शव शिति । ३.३-१० एताः शितः वर्तमानासप्तमीपंचमीहस्तन्धः ।४-३-१ नामिनो गुणोऽङ्किति, भवति, गौणमुख्ययोर्मुख्य इति नीभ्यां। ४-३-२० शिदवित् ङित् , शवा गुणः, भवतः । लुग. स्येति भवन्ति भवसि भवथः भवथ । ४-२-११३ मव्यस्याः ,
For Private and Personal Use Only