SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८३ ) भवामि भवावः भवामः ५-४-२८ विधि प्रेरणा) निमंत्रणा(नियोगः) ऽऽमंत्रणा(कामचारः)धीष्ठ(ससत्कार) संप्रश्नप्रार्थने सप्तमीपंचम्यो, कुर्यात्कटमावश्यकं स्थानं व्रतं व्याकरणमुत सिद्धांतं तकं वाऽधीयीय। ३-३-७ सप्तमी, यात् याताम् युम, याम् यातम् यात, याम् याव याम । ईत ईयाताम् इरन, ईथाम ईयाथाम् ईध्वं, ईय ईवहि ईमहि। ४-२-१२२ यः सप्तम्याः अत इ., भवेत् भवेताम् । ४-२-१२३ याम्युसोरियमियुसौ अतः, भवेयुः, भवेः भवेतं भवेत, भवेयं भवेव भवेम ५-४-३८ आशिष्याशीःपञ्चम्यौ।३-३.८पंचमी, तु ताम् अन्तु, हि तम् त, आनि आव आमत् । ताम् आताम् अन्ताम् , स्व आथाम् ध्वम् , ऐ आवहै आमहैन्, भवतु । ४.२-११९ आशिषि तुह्योस्तातङ् वा, भवतात् भवताम् भवन्तु। ४-२-८५ अतःप्रत्ययाल्लुक हेः, भव भवतात् भवतं भवत, भवानि भवाव भवाम । ५-२ ७ अनद्यतने भूते ह्यस्तनी, उभयतःसाधरात्रमहोऽद्यतनः। ३-३-९ यस्तनी, दिव ताम् अन् , सित् तं त, अमव व म। त आताम् अन्त, थास् आथाम् ध्वं,इ वहि महि ।४-४-२९अड् धातोरादिद्यस्तन्यां चामाङा, चादद्यतनीक्रियातिपत्त्योः, विषयविज्ञानात्प्रत्ययव्यवधानेऽपि, अभवत् अभवताम् अभवन् , अभवः अभवतम् अभवत, अभवं अभवाव अभवाम । ५-२-४ अद्यतनी भूते। ३-३-११ अद्यतनी, दिताम् अन्, सि तम्त, अम् व म। त आताम् For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy