________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८४)
अन्त, थास आथाम् ध्वं, इ वहि महि । ३-४-५३ सिजद्यतन्यां धातोः।४-४-३२ स्ताशितोऽत्रोणादेरिट् । ४-३-६६ पिवैतिदाभूस्थः सिचो लुप् परस्मै न घेट् । ३-३-५ अवौ दाधी दा। ४-३-१२ भवतेः सिज्लुपि न गुणः, अभूत् अभूताम् । ४-२-४३ भुवो वः परोक्षाद्यतन्योः उपान्त्यस्योत्, अभूवन , अभूः अभूतं अभूत, अभूवं अभूव अभूम । ५-२-१२ परोक्ष भूते परोक्षा । ३-३-१२परोक्षा, णव् अतुम उस्, थन् अथुम् अ, णत्व म। ए आते हरे, से आथे ध्वे, ए वहे महे । ४-१-१ द्विर्धातुः परोक्षा प्राक्तु स्वरे स्वरविधेः॥४-१-७० भूस्वपोरदुतौ पूर्वस्य । ४-१.४२ द्वितीयतुर्ययोः पूर्वी प्रथमतृतीयौ पूर्वस्य, बभूव बघूवतुः बभूवुः । ४-४-८१ स्क्रस्मृभूस्तुद्रुश्रुस्रोयंजनादेः परोक्षायाः आदिरिद, वभूविथ बभूवथुः बभूव बभूव बभूविव बभूविम । ३-३-१३ आशीः, क्या क्यास्ताम् क्यासुस्, क्याम् क्यास्तं क्यास्त, क्यासम् क्यास्थ क्यास्म। सीष्ट सीयास्ताम् सीरन् , सीष्ठास् सीयास्था सीध्वं, सीय सीवहि सीमहि, भूयात् । ५-३-५ अनद्यतने श्वस्तनी वय॑दर्थात् धातोः, न व्यामिश्रे, श्वो भविष्यतीत्यत्र पदार्थे क्रिया पश्चात् श्वमा योगः। ३-३-१४ श्वस्तनी, ता तारी तारम् , तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् । ता तारौ तारम, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे, भविता । ५-३-४ भविष्यन्ती वर्त्यदर्थात् ३-३-१५
For Private and Personal Use Only