________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भविष्यन्ती,स्यति त्यतस स्यन्ति, स्यसि स्थथम स्यथ, स्यामि स्यायः स्यामः,स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे, भविष्यति । ५-४-९ सप्तम्यर्थ (हेतुफलादेः) क्रियातिपत्तौ क्रियातिपत्तिः एष्यति, मुरूपासकोऽभविष्यत् शास्त्रपारगोऽभविष्यत् । ६-४-१० भूते पूर्ववत् ।३.३-१६ क्रियातिपत्तिः,स्थत् स्यताम् स्यन् ,स्थम् स्यतम् स्यत,स्यम् स्थाव स्थामा स्यतस्येताम् स्यन्त,स्यथास् स्येथाम् स्यध्वं, स्ये स्यावहि स्यामहि, अभविष्यत् । २-३-७७ अधुरुपसगान्तरो ण-हिनु-मीनाऽऽनेः रघुर्गः,अन्तर्भवाणि।२-३-८० अकखाद्यपान्ते पाठे वा अदुरुपसगान्तरो रघुर्मेणिः, प्रणिभवति प्रनिभवति, पा पाने । ४२-१०८ श्रीतिकृबुधिवुपानाध्मास्थाम्नादाम्दृश्यर्तिशदसदः कृधिपियजिघ्रधमतिष्ठमनयच्छपश्यर्छशीयसीदं शिति, प्रकृतिग्रहणे यग्लुबन्तस्यापि,परं-श्तिवाशिवा२ऽनुबंधेन३,निर्दिष्टं यद्गणेन४च । एकस्वरनिमित्तं ५च, पंचैतानि न यङ्लुपि ॥ १ ॥ वियति, अदंतत्वान्न गुणा, पिवेत् पिबतु अपिबत् ,वादी पाऽर्ती। ४-४-५६ एकस्व. रानुस्वारेतः स्ताद्यशितो नेट्-श्विश्रिडीशीयुरुक्षुक्ष्णुगुस्नुभ्यश्च वृमो वृङः । ऊदृदंतयुजादिभ्यः, स्वरान्ता धातवोऽपरे ॥१॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः। द्विविधोऽपि शकिश्चैव, वचिर्वीचिरिची पचिः ॥ २ ॥ सिंचतिर्मुचतिरतोऽपि पृच्छतिभ्रस्जिमस्जिमुजयो युजियजिः। जिरंजिरुजयो निजि
For Private and Personal Use Only