________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८६ )
विजृसंजि मंजि भजयः सृजित्यजी ॥ ३ ॥ स्कंदिविद्यविद्लवित्तयो नुदिः, स्विद्यतिः शदिसदी भिदिच्छिदी । तुद्यदी पदिहदी खिदिक्षुदी, राधिसाधिसुधयो युधिव्यधी ||४|| बंधिबुध्यरुधयः कुधिक्षुधी, सिध्यतिस्तदनु हन्तिमन्यती । आपिना तपिशिपिक्षिपिच्छुपो, लुंपतिः सृपिलिपी वपिस्त्री || ५ ॥ यभिरभिल भियमिरमिनमिगमयः, ऋशिरिशिरुशिलिशिदिशतिदशतयः । स्पृशिमृशतिः विशतिदृशिशिष्ऌशुषयस्त्विपिपिपिविष्ऌकृषितुषिदुषिपुपयः ।। ६ ।। श्लिष्यतिर्द्विषिरतो घसिवसती, रोहति लुहिरिही अनिड् गदितौ । देग्धिदोग्धिलियो मिहिवहती, नातिदेहिरिति स्फुटमनिटः ॥ ७ ॥ लुहरुहो हिंसार्थी सौत्रो सेटावपि स्वाभिरपि बुध, पान्ते विषपुषिश्लिषय एवेति । अपात् । ४-२ ९२ सिज्विदो भुवः अनः पुस्, भूवर्जनाल्लोपे ऽपि । ४-३-९४ इडेत्पुसि चातो लुक् चात् ङ्किति अशिति स्वरे, अपुः । ४ १ ३९ ह्रस्वः पूर्वस्य । 1 ४-२-१२० आतो णव औः, पपौ । ४-३ - २१ इन्ध्यसंयोगापरोक्षा विद्वत् अवित्, पपतुः पपुः । ४-४-७९ सृजिदृशिस्तस्वरात्वतस्तृजानित्यानिटस्थवः आदिरिड् वा अत्रादेः, पपिथ पपाथ पपिव । ४ ३ ९६ गापास्थासादामाहाकः कित्याशिष्येः, पेयात् । घ्रा गन्धोपादाने, जिघ्रति । ४-३-९६ घाशाच्छासो वा सिचो लुप् परस्मै न चेद्, अघ्रात् । ४-४-८६ मिरमि नम्यातः सोऽन्तश्च परस्मै सिच आदिरिद् ।४-३-६५ सः सिजस्तोर्दस्यात् । ४-३-७१ इट इति सिचो लुक्, अधासीत् अ
For Private and Personal Use Only