________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८७ )
घासिष्टाम् । ४-१-४४ व्यंजनस्याना देलुक् । ४ १४० गहोर्ज: पूर्वस्य, जत्रौ । ४-३ ९५ संयोगादेर्वाऽशिष्येः आतः घेयात् घ्रायात् । ध्मा शब्दाग्निसंयोगयोः, धमति अध्मासीत् । ष्ठा गतिI निवृत्तौ तिष्ठति । २-३-१८ षः सोऽष्ठैष्ठिकः पाठे धा त्वादेः, स्वरदन्त्यपराः पोपदेशाः स्मिस्विदिस्वदिस्वंजिस्वपयश्च सृपिसृजिस्तृस्तुस्त्या सेकसृवर्जम्, अस्थात् । ४-१-४५ अघोषे शि: लुक् पूर्वस्य, तस्थौ । २-३-४० स्थासेनिसेधसिचसंजां द्वित्वेऽपि अटिसः षः, प्रत्यष्ठात् प्रतितष्ठौ । ना अभ्यासे, मनति मनौ । दाम् दाने, यच्छति । २-३-७९ नेईमादापतपदनदगदवपीवही शमूत्रिग्यातिवातिद्रातिप्सातिस्यति-हन्तिदेग्धी अदुरुपसर्गीन्तरो रषुर्णः, स्वाङ्गमव्यवधायीति प्रण्य - यच्छत्, अधर्म्य संप्रदाने आत्मनेपदं दास्या संप्रयच्छते, अदात् ददौ । जित्रि अभिभवे, जिज्र इति, जयति । ४-३-४४ सिचि परस्मै समानस्याङिति वृद्धिः, अजैषीत् । ४-१-३५ जेर्गि: सन्परोक्षयोः । ४-३-५१ नामिनोऽकलिहलेर्वृद्धिञ्णिति, जिगाय, उपान्त्याद्धया सिद्धेर्नामार्थं च, 'योऽनेकस्वरस्ये 'ति जिग्यतुः । ४-३-५८णिद् वाऽन्त्यो णव्, जिग जिगाय 'दीर्घ' इति जीयात्। क्षक्ष, ऐश्वर्येऽपि । ४-१-४६ कङश्च पूर्वस्य, चिक्षाय । इदुद्रु शुत्र गतौ (ज्ञानप्राप्तिव्याप्त्यर्थे ) अयति ।४४-३१ स्वरादेस्तासु अद्यतन्यादिषु वृद्धिः, आयत् ऐषीत् |४-१-३७ पूर्वस्यास्त्रे स्वरे खोरियुक् इयाय ईयतुः । ३-४-५८ णिभिनुक्रमः कर्त्तीर
For Private and Personal Use Only