________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८८)
ङोऽद्यतन्यां, अदुद्रुवत् दुद्रोथ । ६ स्थैर्ये च । सु प्रसवैश्वर्ययोः, गतावपि पुगपिच, सुसार । स्मृ चिंतायां, अस्मार्षीत् । ४-१-३८ ऋतोऽन पूर्वस्य, सस्मार । ४-३-२ संयोगाहदर्तेः परोक्षायां गुणः, सस्मरतुः। ४.४.७१ ऋतः तृज्नित्यानिटस्थव इण न, सस्मथ । ४-३-१० क्ययकाशीय गुणः संयोगादः , स्मर्यात् । ४-४-४९ हनृतः स्यस्य इडादिः, स्मरिष्यति । गृ धृ सेचने । औस्व शब्दोपतापयोः, अस्वाष्टोम् । ४.४-३८ धूगौदितः स्ताद्यशित आदिरिद् वा, चायिस्फायिप्यायर्याना परोक्षायामपिच सर्वेषामित्यपि, अस्वारिष्टाम् सस्वरिथ स्वरिता स्वर्ता । ढ वरणे ( स्थगनं )। वृ व कौटिल्ये ।मृ गतौ। ४-२-१०७ वेगे सर्तेर्धात् अत्यादौ शिति, धावति। ३-४-६१ सयैर्तेर्वाऽद्यतन्यां अङ्, अर्ते त्मने नित्यं परस्मै सतर्नाङ्चति । ५-३-७ वर्णहशोऽडि गुणः, असरत् , ससथे । ४-३-११० रिः शक्याशीर्ये अतः, स्त्रियात, धातोः क्ये रिव रीस्त्वधातोः । ऋप्रापणे च, ऋच्छति
आरत् आर्षीत् । ४.१.६८ अस्यादेराः परोक्षायां, आस्तुः । ४-४-८०ऋकृयेऽदः थव आदिरिट्,आरिथा तृप्लवनतरणयोः, ४-३.८ स्कृच्छुतोऽकि परोक्षायांगुणः।४-१-२५ तृन्त्रपफलभजां अत एने च द्विः अवित्परोक्षासेडवोः, तेरतुः, बहुत्वास्फलजिफलौ । ४-४-११६ ऋतां कितीर, बहुत्वाल्लाक्षणिकस्य, भ्वादेरिति । श्रौतानुमितयोः श्रौतो विधिलीयानिति 'ऋता' मिति ऋकाराणां नत्वनेकवर्ण इति तदन्तधातोः, तीर्यात् । ४-४३५
For Private and Personal Use Only