________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८९ )
वतो नवानाशी सिचपरस्मै च इटो दीर्घः, परोक्षायामपि चान्न, तरिता तरीता। दधे पाने।४-२-१आत्संध्यक्षरस्या४-२-२ न शिति आत् , प्रण्याधात् 'पदेऽन्तरे' त्यत्राडो वर्जनादट्यपि, अधासीत् । ३-४-५९ धेश्वेर्वा कोऽद्यतन्यां, अदधत् दधौ धेयात्, गामादाग्रहणेष्वविशेष इति न लक्षणेति अदायेति कृत्रिमेति च । दैव शोधने, ऐकारोपदेशान्नामिकार्य गुणो न, अत एव अनवर्णा नामीत्यत्र वचनभेदः, दायात् । ध्यै चिंतायां, ध्यायात् ध्येयात् । ग्लै हर्षक्षये (धात्वपचये)। म्ले गात्रविनामे (तनुकान्तिक्षये )। चै न्यङ्गकरणे ( कुत्सिताङ्गे )। स्वमे । धै तृप्तौ। कैगैरै शब्दे । ष्टय स्त्यै संघाते च, ष्ट्यायति । ख्यै खदने ( हिंसा स्थैर्य च )। क्षै जै सै क्षये, सेयात्, सायादपि । श्र पाके । पै ओवै शोषणे, पेयात्, पायादपि, वायति । ष्ण वेष्टने । फक्क नीचैर्गतौ (मन्दगतिरसद्व्यवहारोवा) । तक हसने, सहनेऽपि । ४.३-४७ व्यंजनादेवोपान्त्यस्यातः सिचि परस्मै वृद्धिः, अताकीत् अतकीत् । ४-३-५० णिति उपान्त्यस्यातो वृद्धिः, तताक । ४-१-२४ अनादेशादेरेकव्यंजनमध्येऽतः अवित्परोक्षासेट्थवोरेनच द्विः, तेकतुः । तकु कृच्छ्रजीवने । ४-४-९८ उदितः स्वरान्नोऽन्तः, ततंक । ४-२४५ नो व्यंजनस्यानुदितः लुक् उपान्त्यस्य तिति, तळ्यात् । शुक गतौ । ४-३-४ लघोरुपान्त्यस्य गुणः, विसर्गानुस्वारसंयोगपरो दीर्घश्व गुरुः, शोकति । बुक्क भाषणे, भषणेऽपि ( भर्सनं )। उखु राख्ख लाख
For Private and Personal Use Only